| Singular | Dual | Plural |
Nominative |
प्रजवितम्
prajavitam
|
प्रजविते
prajavite
|
प्रजवितानि
prajavitāni
|
Vocative |
प्रजवित
prajavita
|
प्रजविते
prajavite
|
प्रजवितानि
prajavitāni
|
Accusative |
प्रजवितम्
prajavitam
|
प्रजविते
prajavite
|
प्रजवितानि
prajavitāni
|
Instrumental |
प्रजवितेन
prajavitena
|
प्रजविताभ्याम्
prajavitābhyām
|
प्रजवितैः
prajavitaiḥ
|
Dative |
प्रजविताय
prajavitāya
|
प्रजविताभ्याम्
prajavitābhyām
|
प्रजवितेभ्यः
prajavitebhyaḥ
|
Ablative |
प्रजवितात्
prajavitāt
|
प्रजविताभ्याम्
prajavitābhyām
|
प्रजवितेभ्यः
prajavitebhyaḥ
|
Genitive |
प्रजवितस्य
prajavitasya
|
प्रजवितयोः
prajavitayoḥ
|
प्रजवितानाम्
prajavitānām
|
Locative |
प्रजविते
prajavite
|
प्रजवितयोः
prajavitayoḥ
|
प्रजवितेषु
prajaviteṣu
|