Sanskrit tools

Sanskrit declension


Declension of प्रजवित prajavita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजवितम् prajavitam
प्रजविते prajavite
प्रजवितानि prajavitāni
Vocative प्रजवित prajavita
प्रजविते prajavite
प्रजवितानि prajavitāni
Accusative प्रजवितम् prajavitam
प्रजविते prajavite
प्रजवितानि prajavitāni
Instrumental प्रजवितेन prajavitena
प्रजविताभ्याम् prajavitābhyām
प्रजवितैः prajavitaiḥ
Dative प्रजविताय prajavitāya
प्रजविताभ्याम् prajavitābhyām
प्रजवितेभ्यः prajavitebhyaḥ
Ablative प्रजवितात् prajavitāt
प्रजविताभ्याम् prajavitābhyām
प्रजवितेभ्यः prajavitebhyaḥ
Genitive प्रजवितस्य prajavitasya
प्रजवितयोः prajavitayoḥ
प्रजवितानाम् prajavitānām
Locative प्रजविते prajavite
प्रजवितयोः prajavitayoḥ
प्रजवितेषु prajaviteṣu