Singular | Dual | Plural | |
Nominative |
प्रजवी
prajavī |
प्रजविनौ
prajavinau |
प्रजविनः
prajavinaḥ |
Vocative |
प्रजविन्
prajavin |
प्रजविनौ
prajavinau |
प्रजविनः
prajavinaḥ |
Accusative |
प्रजविनम्
prajavinam |
प्रजविनौ
prajavinau |
प्रजविनः
prajavinaḥ |
Instrumental |
प्रजविना
prajavinā |
प्रजविभ्याम्
prajavibhyām |
प्रजविभिः
prajavibhiḥ |
Dative |
प्रजविने
prajavine |
प्रजविभ्याम्
prajavibhyām |
प्रजविभ्यः
prajavibhyaḥ |
Ablative |
प्रजविनः
prajavinaḥ |
प्रजविभ्याम्
prajavibhyām |
प्रजविभ्यः
prajavibhyaḥ |
Genitive |
प्रजविनः
prajavinaḥ |
प्रजविनोः
prajavinoḥ |
प्रजविनाम्
prajavinām |
Locative |
प्रजविनि
prajavini |
प्रजविनोः
prajavinoḥ |
प्रजविषु
prajaviṣu |