| Singular | Dual | Plural |
Nominative |
प्रजीर्णः
prajīrṇaḥ
|
प्रजीर्णौ
prajīrṇau
|
प्रजीर्णाः
prajīrṇāḥ
|
Vocative |
प्रजीर्ण
prajīrṇa
|
प्रजीर्णौ
prajīrṇau
|
प्रजीर्णाः
prajīrṇāḥ
|
Accusative |
प्रजीर्णम्
prajīrṇam
|
प्रजीर्णौ
prajīrṇau
|
प्रजीर्णान्
prajīrṇān
|
Instrumental |
प्रजीर्णेन
prajīrṇena
|
प्रजीर्णाभ्याम्
prajīrṇābhyām
|
प्रजीर्णैः
prajīrṇaiḥ
|
Dative |
प्रजीर्णाय
prajīrṇāya
|
प्रजीर्णाभ्याम्
prajīrṇābhyām
|
प्रजीर्णेभ्यः
prajīrṇebhyaḥ
|
Ablative |
प्रजीर्णात्
prajīrṇāt
|
प्रजीर्णाभ्याम्
prajīrṇābhyām
|
प्रजीर्णेभ्यः
prajīrṇebhyaḥ
|
Genitive |
प्रजीर्णस्य
prajīrṇasya
|
प्रजीर्णयोः
prajīrṇayoḥ
|
प्रजीर्णानाम्
prajīrṇānām
|
Locative |
प्रजीर्णे
prajīrṇe
|
प्रजीर्णयोः
prajīrṇayoḥ
|
प्रजीर्णेषु
prajīrṇeṣu
|