Sanskrit tools

Sanskrit declension


Declension of प्रजीर्ण prajīrṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजीर्णम् prajīrṇam
प्रजीर्णे prajīrṇe
प्रजीर्णानि prajīrṇāni
Vocative प्रजीर्ण prajīrṇa
प्रजीर्णे prajīrṇe
प्रजीर्णानि prajīrṇāni
Accusative प्रजीर्णम् prajīrṇam
प्रजीर्णे prajīrṇe
प्रजीर्णानि prajīrṇāni
Instrumental प्रजीर्णेन prajīrṇena
प्रजीर्णाभ्याम् prajīrṇābhyām
प्रजीर्णैः prajīrṇaiḥ
Dative प्रजीर्णाय prajīrṇāya
प्रजीर्णाभ्याम् prajīrṇābhyām
प्रजीर्णेभ्यः prajīrṇebhyaḥ
Ablative प्रजीर्णात् prajīrṇāt
प्रजीर्णाभ्याम् prajīrṇābhyām
प्रजीर्णेभ्यः prajīrṇebhyaḥ
Genitive प्रजीर्णस्य prajīrṇasya
प्रजीर्णयोः prajīrṇayoḥ
प्रजीर्णानाम् prajīrṇānām
Locative प्रजीर्णे prajīrṇe
प्रजीर्णयोः prajīrṇayoḥ
प्रजीर्णेषु prajīrṇeṣu