Sanskrit tools

Sanskrit declension


Declension of प्रज्ञ prajña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञम् prajñam
प्रज्ञे prajñe
प्रज्ञानि prajñāni
Vocative प्रज्ञ prajña
प्रज्ञे prajñe
प्रज्ञानि prajñāni
Accusative प्रज्ञम् prajñam
प्रज्ञे prajñe
प्रज्ञानि prajñāni
Instrumental प्रज्ञेन prajñena
प्रज्ञाभ्याम् prajñābhyām
प्रज्ञैः prajñaiḥ
Dative प्रज्ञाय prajñāya
प्रज्ञाभ्याम् prajñābhyām
प्रज्ञेभ्यः prajñebhyaḥ
Ablative प्रज्ञात् prajñāt
प्रज्ञाभ्याम् prajñābhyām
प्रज्ञेभ्यः prajñebhyaḥ
Genitive प्रज्ञस्य prajñasya
प्रज्ञयोः prajñayoḥ
प्रज्ञानाम् prajñānām
Locative प्रज्ञे prajñe
प्रज्ञयोः prajñayoḥ
प्रज्ञेषु prajñeṣu