Singular | Dual | Plural | |
Nominative |
प्रज्ञाः
prajñāḥ |
प्रज्ञौ
prajñau |
प्रज्ञाः
prajñāḥ |
Vocative |
प्रज्ञाः
prajñāḥ |
प्रज्ञौ
prajñau |
प्रज्ञाः
prajñāḥ |
Accusative |
प्रज्ञाम्
prajñām |
प्रज्ञौ
prajñau |
प्रज्ञः
prajñaḥ |
Instrumental |
प्रज्ञा
prajñā |
प्रज्ञाभ्याम्
prajñābhyām |
प्रज्ञाभिः
prajñābhiḥ |
Dative |
प्रज्ञे
prajñe |
प्रज्ञाभ्याम्
prajñābhyām |
प्रज्ञाभ्यः
prajñābhyaḥ |
Ablative |
प्रज्ञः
prajñaḥ |
प्रज्ञाभ्याम्
prajñābhyām |
प्रज्ञाभ्यः
prajñābhyaḥ |
Genitive |
प्रज्ञः
prajñaḥ |
प्रज्ञोः
prajñoḥ |
प्रज्ञाम्
prajñām |
Locative |
प्रज्ञि
prajñi |
प्रज्ञोः
prajñoḥ |
प्रज्ञासु
prajñāsu |