Sanskrit tools

Sanskrit declension


Declension of प्रज्ञा prajñā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञाः prajñāḥ
प्रज्ञौ prajñau
प्रज्ञाः prajñāḥ
Vocative प्रज्ञाः prajñāḥ
प्रज्ञौ prajñau
प्रज्ञाः prajñāḥ
Accusative प्रज्ञाम् prajñām
प्रज्ञौ prajñau
प्रज्ञः prajñaḥ
Instrumental प्रज्ञा prajñā
प्रज्ञाभ्याम् prajñābhyām
प्रज्ञाभिः prajñābhiḥ
Dative प्रज्ञे prajñe
प्रज्ञाभ्याम् prajñābhyām
प्रज्ञाभ्यः prajñābhyaḥ
Ablative प्रज्ञः prajñaḥ
प्रज्ञाभ्याम् prajñābhyām
प्रज्ञाभ्यः prajñābhyaḥ
Genitive प्रज्ञः prajñaḥ
प्रज्ञोः prajñoḥ
प्रज्ञाम् prajñām
Locative प्रज्ञि prajñi
प्रज्ञोः prajñoḥ
प्रज्ञासु prajñāsu