| Singular | Dual | Plural |
Nominative |
प्रज्ञता
prajñatā
|
प्रज्ञते
prajñate
|
प्रज्ञताः
prajñatāḥ
|
Vocative |
प्रज्ञते
prajñate
|
प्रज्ञते
prajñate
|
प्रज्ञताः
prajñatāḥ
|
Accusative |
प्रज्ञताम्
prajñatām
|
प्रज्ञते
prajñate
|
प्रज्ञताः
prajñatāḥ
|
Instrumental |
प्रज्ञतया
prajñatayā
|
प्रज्ञताभ्याम्
prajñatābhyām
|
प्रज्ञताभिः
prajñatābhiḥ
|
Dative |
प्रज्ञतायै
prajñatāyai
|
प्रज्ञताभ्याम्
prajñatābhyām
|
प्रज्ञताभ्यः
prajñatābhyaḥ
|
Ablative |
प्रज्ञतायाः
prajñatāyāḥ
|
प्रज्ञताभ्याम्
prajñatābhyām
|
प्रज्ञताभ्यः
prajñatābhyaḥ
|
Genitive |
प्रज्ञतायाः
prajñatāyāḥ
|
प्रज्ञतयोः
prajñatayoḥ
|
प्रज्ञतानाम्
prajñatānām
|
Locative |
प्रज्ञतायाम्
prajñatāyām
|
प्रज्ञतयोः
prajñatayoḥ
|
प्रज्ञतासु
prajñatāsu
|