Sanskrit tools

Sanskrit declension


Declension of प्रज्ञता prajñatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञता prajñatā
प्रज्ञते prajñate
प्रज्ञताः prajñatāḥ
Vocative प्रज्ञते prajñate
प्रज्ञते prajñate
प्रज्ञताः prajñatāḥ
Accusative प्रज्ञताम् prajñatām
प्रज्ञते prajñate
प्रज्ञताः prajñatāḥ
Instrumental प्रज्ञतया prajñatayā
प्रज्ञताभ्याम् prajñatābhyām
प्रज्ञताभिः prajñatābhiḥ
Dative प्रज्ञतायै prajñatāyai
प्रज्ञताभ्याम् prajñatābhyām
प्रज्ञताभ्यः prajñatābhyaḥ
Ablative प्रज्ञतायाः prajñatāyāḥ
प्रज्ञताभ्याम् prajñatābhyām
प्रज्ञताभ्यः prajñatābhyaḥ
Genitive प्रज्ञतायाः prajñatāyāḥ
प्रज्ञतयोः prajñatayoḥ
प्रज्ञतानाम् prajñatānām
Locative प्रज्ञतायाम् prajñatāyām
प्रज्ञतयोः prajñatayoḥ
प्रज्ञतासु prajñatāsu