Sanskrit tools

Sanskrit declension


Declension of प्रज्ञप्त prajñapta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञप्तम् prajñaptam
प्रज्ञप्ते prajñapte
प्रज्ञप्तानि prajñaptāni
Vocative प्रज्ञप्त prajñapta
प्रज्ञप्ते prajñapte
प्रज्ञप्तानि prajñaptāni
Accusative प्रज्ञप्तम् prajñaptam
प्रज्ञप्ते prajñapte
प्रज्ञप्तानि prajñaptāni
Instrumental प्रज्ञप्तेन prajñaptena
प्रज्ञप्ताभ्याम् prajñaptābhyām
प्रज्ञप्तैः prajñaptaiḥ
Dative प्रज्ञप्ताय prajñaptāya
प्रज्ञप्ताभ्याम् prajñaptābhyām
प्रज्ञप्तेभ्यः prajñaptebhyaḥ
Ablative प्रज्ञप्तात् prajñaptāt
प्रज्ञप्ताभ्याम् prajñaptābhyām
प्रज्ञप्तेभ्यः prajñaptebhyaḥ
Genitive प्रज्ञप्तस्य prajñaptasya
प्रज्ञप्तयोः prajñaptayoḥ
प्रज्ञप्तानाम् prajñaptānām
Locative प्रज्ञप्ते prajñapte
प्रज्ञप्तयोः prajñaptayoḥ
प्रज्ञप्तेषु prajñapteṣu