| Singular | Dual | Plural |
Nominative |
प्रज्ञप्तम्
prajñaptam
|
प्रज्ञप्ते
prajñapte
|
प्रज्ञप्तानि
prajñaptāni
|
Vocative |
प्रज्ञप्त
prajñapta
|
प्रज्ञप्ते
prajñapte
|
प्रज्ञप्तानि
prajñaptāni
|
Accusative |
प्रज्ञप्तम्
prajñaptam
|
प्रज्ञप्ते
prajñapte
|
प्रज्ञप्तानि
prajñaptāni
|
Instrumental |
प्रज्ञप्तेन
prajñaptena
|
प्रज्ञप्ताभ्याम्
prajñaptābhyām
|
प्रज्ञप्तैः
prajñaptaiḥ
|
Dative |
प्रज्ञप्ताय
prajñaptāya
|
प्रज्ञप्ताभ्याम्
prajñaptābhyām
|
प्रज्ञप्तेभ्यः
prajñaptebhyaḥ
|
Ablative |
प्रज्ञप्तात्
prajñaptāt
|
प्रज्ञप्ताभ्याम्
prajñaptābhyām
|
प्रज्ञप्तेभ्यः
prajñaptebhyaḥ
|
Genitive |
प्रज्ञप्तस्य
prajñaptasya
|
प्रज्ञप्तयोः
prajñaptayoḥ
|
प्रज्ञप्तानाम्
prajñaptānām
|
Locative |
प्रज्ञप्ते
prajñapte
|
प्रज्ञप्तयोः
prajñaptayoḥ
|
प्रज्ञप्तेषु
prajñapteṣu
|