| Singular | Dual | Plural |
Nominative |
प्रज्ञप्तिकौशिकः
prajñaptikauśikaḥ
|
प्रज्ञप्तिकौशिकौ
prajñaptikauśikau
|
प्रज्ञप्तिकौशिकाः
prajñaptikauśikāḥ
|
Vocative |
प्रज्ञप्तिकौशिक
prajñaptikauśika
|
प्रज्ञप्तिकौशिकौ
prajñaptikauśikau
|
प्रज्ञप्तिकौशिकाः
prajñaptikauśikāḥ
|
Accusative |
प्रज्ञप्तिकौशिकम्
prajñaptikauśikam
|
प्रज्ञप्तिकौशिकौ
prajñaptikauśikau
|
प्रज्ञप्तिकौशिकान्
prajñaptikauśikān
|
Instrumental |
प्रज्ञप्तिकौशिकेन
prajñaptikauśikena
|
प्रज्ञप्तिकौशिकाभ्याम्
prajñaptikauśikābhyām
|
प्रज्ञप्तिकौशिकैः
prajñaptikauśikaiḥ
|
Dative |
प्रज्ञप्तिकौशिकाय
prajñaptikauśikāya
|
प्रज्ञप्तिकौशिकाभ्याम्
prajñaptikauśikābhyām
|
प्रज्ञप्तिकौशिकेभ्यः
prajñaptikauśikebhyaḥ
|
Ablative |
प्रज्ञप्तिकौशिकात्
prajñaptikauśikāt
|
प्रज्ञप्तिकौशिकाभ्याम्
prajñaptikauśikābhyām
|
प्रज्ञप्तिकौशिकेभ्यः
prajñaptikauśikebhyaḥ
|
Genitive |
प्रज्ञप्तिकौशिकस्य
prajñaptikauśikasya
|
प्रज्ञप्तिकौशिकयोः
prajñaptikauśikayoḥ
|
प्रज्ञप्तिकौशिकानाम्
prajñaptikauśikānām
|
Locative |
प्रज्ञप्तिकौशिके
prajñaptikauśike
|
प्रज्ञप्तिकौशिकयोः
prajñaptikauśikayoḥ
|
प्रज्ञप्तिकौशिकेषु
prajñaptikauśikeṣu
|