| Singular | Dual | Plural |
Nominative |
प्रज्ञाता
prajñātā
|
प्रज्ञाते
prajñāte
|
प्रज्ञाताः
prajñātāḥ
|
Vocative |
प्रज्ञाते
prajñāte
|
प्रज्ञाते
prajñāte
|
प्रज्ञाताः
prajñātāḥ
|
Accusative |
प्रज्ञाताम्
prajñātām
|
प्रज्ञाते
prajñāte
|
प्रज्ञाताः
prajñātāḥ
|
Instrumental |
प्रज्ञातया
prajñātayā
|
प्रज्ञाताभ्याम्
prajñātābhyām
|
प्रज्ञाताभिः
prajñātābhiḥ
|
Dative |
प्रज्ञातायै
prajñātāyai
|
प्रज्ञाताभ्याम्
prajñātābhyām
|
प्रज्ञाताभ्यः
prajñātābhyaḥ
|
Ablative |
प्रज्ञातायाः
prajñātāyāḥ
|
प्रज्ञाताभ्याम्
prajñātābhyām
|
प्रज्ञाताभ्यः
prajñātābhyaḥ
|
Genitive |
प्रज्ञातायाः
prajñātāyāḥ
|
प्रज्ञातयोः
prajñātayoḥ
|
प्रज्ञातानाम्
prajñātānām
|
Locative |
प्रज्ञातायाम्
prajñātāyām
|
प्रज्ञातयोः
prajñātayoḥ
|
प्रज्ञातासु
prajñātāsu
|