Sanskrit tools

Sanskrit declension


Declension of प्रज्ञाता prajñātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञाता prajñātā
प्रज्ञाते prajñāte
प्रज्ञाताः prajñātāḥ
Vocative प्रज्ञाते prajñāte
प्रज्ञाते prajñāte
प्रज्ञाताः prajñātāḥ
Accusative प्रज्ञाताम् prajñātām
प्रज्ञाते prajñāte
प्रज्ञाताः prajñātāḥ
Instrumental प्रज्ञातया prajñātayā
प्रज्ञाताभ्याम् prajñātābhyām
प्रज्ञाताभिः prajñātābhiḥ
Dative प्रज्ञातायै prajñātāyai
प्रज्ञाताभ्याम् prajñātābhyām
प्रज्ञाताभ्यः prajñātābhyaḥ
Ablative प्रज्ञातायाः prajñātāyāḥ
प्रज्ञाताभ्याम् prajñātābhyām
प्रज्ञाताभ्यः prajñātābhyaḥ
Genitive प्रज्ञातायाः prajñātāyāḥ
प्रज्ञातयोः prajñātayoḥ
प्रज्ञातानाम् prajñātānām
Locative प्रज्ञातायाम् prajñātāyām
प्रज्ञातयोः prajñātayoḥ
प्रज्ञातासु prajñātāsu