Sanskrit tools

Sanskrit declension


Declension of प्रज्ञात prajñāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञातम् prajñātam
प्रज्ञाते prajñāte
प्रज्ञातानि prajñātāni
Vocative प्रज्ञात prajñāta
प्रज्ञाते prajñāte
प्रज्ञातानि prajñātāni
Accusative प्रज्ञातम् prajñātam
प्रज्ञाते prajñāte
प्रज्ञातानि prajñātāni
Instrumental प्रज्ञातेन prajñātena
प्रज्ञाताभ्याम् prajñātābhyām
प्रज्ञातैः prajñātaiḥ
Dative प्रज्ञाताय prajñātāya
प्रज्ञाताभ्याम् prajñātābhyām
प्रज्ञातेभ्यः prajñātebhyaḥ
Ablative प्रज्ञातात् prajñātāt
प्रज्ञाताभ्याम् prajñātābhyām
प्रज्ञातेभ्यः prajñātebhyaḥ
Genitive प्रज्ञातस्य prajñātasya
प्रज्ञातयोः prajñātayoḥ
प्रज्ञातानाम् prajñātānām
Locative प्रज्ञाते prajñāte
प्रज्ञातयोः prajñātayoḥ
प्रज्ञातेषु prajñāteṣu