| Singular | Dual | Plural |
Nominative |
प्रज्ञातम्
prajñātam
|
प्रज्ञाते
prajñāte
|
प्रज्ञातानि
prajñātāni
|
Vocative |
प्रज्ञात
prajñāta
|
प्रज्ञाते
prajñāte
|
प्रज्ञातानि
prajñātāni
|
Accusative |
प्रज्ञातम्
prajñātam
|
प्रज्ञाते
prajñāte
|
प्रज्ञातानि
prajñātāni
|
Instrumental |
प्रज्ञातेन
prajñātena
|
प्रज्ञाताभ्याम्
prajñātābhyām
|
प्रज्ञातैः
prajñātaiḥ
|
Dative |
प्रज्ञाताय
prajñātāya
|
प्रज्ञाताभ्याम्
prajñātābhyām
|
प्रज्ञातेभ्यः
prajñātebhyaḥ
|
Ablative |
प्रज्ञातात्
prajñātāt
|
प्रज्ञाताभ्याम्
prajñātābhyām
|
प्रज्ञातेभ्यः
prajñātebhyaḥ
|
Genitive |
प्रज्ञातस्य
prajñātasya
|
प्रज्ञातयोः
prajñātayoḥ
|
प्रज्ञातानाम्
prajñātānām
|
Locative |
प्रज्ञाते
prajñāte
|
प्रज्ञातयोः
prajñātayoḥ
|
प्रज्ञातेषु
prajñāteṣu
|