| Singular | Dual | Plural |
Nominative |
प्रज्ञातव्या
prajñātavyā
|
प्रज्ञातव्ये
prajñātavye
|
प्रज्ञातव्याः
prajñātavyāḥ
|
Vocative |
प्रज्ञातव्ये
prajñātavye
|
प्रज्ञातव्ये
prajñātavye
|
प्रज्ञातव्याः
prajñātavyāḥ
|
Accusative |
प्रज्ञातव्याम्
prajñātavyām
|
प्रज्ञातव्ये
prajñātavye
|
प्रज्ञातव्याः
prajñātavyāḥ
|
Instrumental |
प्रज्ञातव्यया
prajñātavyayā
|
प्रज्ञातव्याभ्याम्
prajñātavyābhyām
|
प्रज्ञातव्याभिः
prajñātavyābhiḥ
|
Dative |
प्रज्ञातव्यायै
prajñātavyāyai
|
प्रज्ञातव्याभ्याम्
prajñātavyābhyām
|
प्रज्ञातव्याभ्यः
prajñātavyābhyaḥ
|
Ablative |
प्रज्ञातव्यायाः
prajñātavyāyāḥ
|
प्रज्ञातव्याभ्याम्
prajñātavyābhyām
|
प्रज्ञातव्याभ्यः
prajñātavyābhyaḥ
|
Genitive |
प्रज्ञातव्यायाः
prajñātavyāyāḥ
|
प्रज्ञातव्ययोः
prajñātavyayoḥ
|
प्रज्ञातव्यानाम्
prajñātavyānām
|
Locative |
प्रज्ञातव्यायाम्
prajñātavyāyām
|
प्रज्ञातव्ययोः
prajñātavyayoḥ
|
प्रज्ञातव्यासु
prajñātavyāsu
|