Sanskrit tools

Sanskrit declension


Declension of प्रज्ञातव्या prajñātavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञातव्या prajñātavyā
प्रज्ञातव्ये prajñātavye
प्रज्ञातव्याः prajñātavyāḥ
Vocative प्रज्ञातव्ये prajñātavye
प्रज्ञातव्ये prajñātavye
प्रज्ञातव्याः prajñātavyāḥ
Accusative प्रज्ञातव्याम् prajñātavyām
प्रज्ञातव्ये prajñātavye
प्रज्ञातव्याः prajñātavyāḥ
Instrumental प्रज्ञातव्यया prajñātavyayā
प्रज्ञातव्याभ्याम् prajñātavyābhyām
प्रज्ञातव्याभिः prajñātavyābhiḥ
Dative प्रज्ञातव्यायै prajñātavyāyai
प्रज्ञातव्याभ्याम् prajñātavyābhyām
प्रज्ञातव्याभ्यः prajñātavyābhyaḥ
Ablative प्रज्ञातव्यायाः prajñātavyāyāḥ
प्रज्ञातव्याभ्याम् prajñātavyābhyām
प्रज्ञातव्याभ्यः prajñātavyābhyaḥ
Genitive प्रज्ञातव्यायाः prajñātavyāyāḥ
प्रज्ञातव्ययोः prajñātavyayoḥ
प्रज्ञातव्यानाम् prajñātavyānām
Locative प्रज्ञातव्यायाम् prajñātavyāyām
प्रज्ञातव्ययोः prajñātavyayoḥ
प्रज्ञातव्यासु prajñātavyāsu