| Singular | Dual | Plural |
Nominative |
प्रज्ञानम्
prajñānam
|
प्रज्ञाने
prajñāne
|
प्रज्ञानानि
prajñānāni
|
Vocative |
प्रज्ञान
prajñāna
|
प्रज्ञाने
prajñāne
|
प्रज्ञानानि
prajñānāni
|
Accusative |
प्रज्ञानम्
prajñānam
|
प्रज्ञाने
prajñāne
|
प्रज्ञानानि
prajñānāni
|
Instrumental |
प्रज्ञानेन
prajñānena
|
प्रज्ञानाभ्याम्
prajñānābhyām
|
प्रज्ञानैः
prajñānaiḥ
|
Dative |
प्रज्ञानाय
prajñānāya
|
प्रज्ञानाभ्याम्
prajñānābhyām
|
प्रज्ञानेभ्यः
prajñānebhyaḥ
|
Ablative |
प्रज्ञानात्
prajñānāt
|
प्रज्ञानाभ्याम्
prajñānābhyām
|
प्रज्ञानेभ्यः
prajñānebhyaḥ
|
Genitive |
प्रज्ञानस्य
prajñānasya
|
प्रज्ञानयोः
prajñānayoḥ
|
प्रज्ञानानाम्
prajñānānām
|
Locative |
प्रज्ञाने
prajñāne
|
प्रज्ञानयोः
prajñānayoḥ
|
प्रज्ञानेषु
prajñāneṣu
|