Singular | Dual | Plural | |
Nominative |
अग्निप्रायश्चित्तिः
agniprāyaścittiḥ |
अग्निप्रायश्चित्ती
agniprāyaścittī |
अग्निप्रायश्चित्तयः
agniprāyaścittayaḥ |
Vocative |
अग्निप्रायश्चित्ते
agniprāyaścitte |
अग्निप्रायश्चित्ती
agniprāyaścittī |
अग्निप्रायश्चित्तयः
agniprāyaścittayaḥ |
Accusative |
अग्निप्रायश्चित्तिम्
agniprāyaścittim |
अग्निप्रायश्चित्ती
agniprāyaścittī |
अग्निप्रायश्चित्तीः
agniprāyaścittīḥ |
Instrumental |
अग्निप्रायश्चित्त्या
agniprāyaścittyā |
अग्निप्रायश्चित्तिभ्याम्
agniprāyaścittibhyām |
अग्निप्रायश्चित्तिभिः
agniprāyaścittibhiḥ |
Dative |
अग्निप्रायश्चित्तये
agniprāyaścittaye अग्निप्रायश्चित्त्यै agniprāyaścittyai |
अग्निप्रायश्चित्तिभ्याम्
agniprāyaścittibhyām |
अग्निप्रायश्चित्तिभ्यः
agniprāyaścittibhyaḥ |
Ablative |
अग्निप्रायश्चित्तेः
agniprāyaścitteḥ अग्निप्रायश्चित्त्याः agniprāyaścittyāḥ |
अग्निप्रायश्चित्तिभ्याम्
agniprāyaścittibhyām |
अग्निप्रायश्चित्तिभ्यः
agniprāyaścittibhyaḥ |
Genitive |
अग्निप्रायश्चित्तेः
agniprāyaścitteḥ अग्निप्रायश्चित्त्याः agniprāyaścittyāḥ |
अग्निप्रायश्चित्त्योः
agniprāyaścittyoḥ |
अग्निप्रायश्चित्तीनाम्
agniprāyaścittīnām |
Locative |
अग्निप्रायश्चित्तौ
agniprāyaścittau अग्निप्रायश्चित्त्याम् agniprāyaścittyām |
अग्निप्रायश्चित्त्योः
agniprāyaścittyoḥ |
अग्निप्रायश्चित्तिषु
agniprāyaścittiṣu |