| Singular | Dual | Plural |
Nominative |
प्रज्ञानतृप्तम्
prajñānatṛptam
|
प्रज्ञानतृप्ते
prajñānatṛpte
|
प्रज्ञानतृप्तानि
prajñānatṛptāni
|
Vocative |
प्रज्ञानतृप्त
prajñānatṛpta
|
प्रज्ञानतृप्ते
prajñānatṛpte
|
प्रज्ञानतृप्तानि
prajñānatṛptāni
|
Accusative |
प्रज्ञानतृप्तम्
prajñānatṛptam
|
प्रज्ञानतृप्ते
prajñānatṛpte
|
प्रज्ञानतृप्तानि
prajñānatṛptāni
|
Instrumental |
प्रज्ञानतृप्तेन
prajñānatṛptena
|
प्रज्ञानतृप्ताभ्याम्
prajñānatṛptābhyām
|
प्रज्ञानतृप्तैः
prajñānatṛptaiḥ
|
Dative |
प्रज्ञानतृप्ताय
prajñānatṛptāya
|
प्रज्ञानतृप्ताभ्याम्
prajñānatṛptābhyām
|
प्रज्ञानतृप्तेभ्यः
prajñānatṛptebhyaḥ
|
Ablative |
प्रज्ञानतृप्तात्
prajñānatṛptāt
|
प्रज्ञानतृप्ताभ्याम्
prajñānatṛptābhyām
|
प्रज्ञानतृप्तेभ्यः
prajñānatṛptebhyaḥ
|
Genitive |
प्रज्ञानतृप्तस्य
prajñānatṛptasya
|
प्रज्ञानतृप्तयोः
prajñānatṛptayoḥ
|
प्रज्ञानतृप्तानाम्
prajñānatṛptānām
|
Locative |
प्रज्ञानतृप्ते
prajñānatṛpte
|
प्रज्ञानतृप्तयोः
prajñānatṛptayoḥ
|
प्रज्ञानतृप्तेषु
prajñānatṛpteṣu
|