| Singular | Dual | Plural |
Nominative |
प्रज्ञानानन्दः
prajñānānandaḥ
|
प्रज्ञानानन्दौ
prajñānānandau
|
प्रज्ञानानन्दाः
prajñānānandāḥ
|
Vocative |
प्रज्ञानानन्द
prajñānānanda
|
प्रज्ञानानन्दौ
prajñānānandau
|
प्रज्ञानानन्दाः
prajñānānandāḥ
|
Accusative |
प्रज्ञानानन्दम्
prajñānānandam
|
प्रज्ञानानन्दौ
prajñānānandau
|
प्रज्ञानानन्दान्
prajñānānandān
|
Instrumental |
प्रज्ञानानन्देन
prajñānānandena
|
प्रज्ञानानन्दाभ्याम्
prajñānānandābhyām
|
प्रज्ञानानन्दैः
prajñānānandaiḥ
|
Dative |
प्रज्ञानानन्दाय
prajñānānandāya
|
प्रज्ञानानन्दाभ्याम्
prajñānānandābhyām
|
प्रज्ञानानन्देभ्यः
prajñānānandebhyaḥ
|
Ablative |
प्रज्ञानानन्दात्
prajñānānandāt
|
प्रज्ञानानन्दाभ्याम्
prajñānānandābhyām
|
प्रज्ञानानन्देभ्यः
prajñānānandebhyaḥ
|
Genitive |
प्रज्ञानानन्दस्य
prajñānānandasya
|
प्रज्ञानानन्दयोः
prajñānānandayoḥ
|
प्रज्ञानानन्दानाम्
prajñānānandānām
|
Locative |
प्रज्ञानानन्दे
prajñānānande
|
प्रज्ञानानन्दयोः
prajñānānandayoḥ
|
प्रज्ञानानन्देषु
prajñānānandeṣu
|