Sanskrit tools

Sanskrit declension


Declension of प्रज्ञानानन्द prajñānānanda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञानानन्दः prajñānānandaḥ
प्रज्ञानानन्दौ prajñānānandau
प्रज्ञानानन्दाः prajñānānandāḥ
Vocative प्रज्ञानानन्द prajñānānanda
प्रज्ञानानन्दौ prajñānānandau
प्रज्ञानानन्दाः prajñānānandāḥ
Accusative प्रज्ञानानन्दम् prajñānānandam
प्रज्ञानानन्दौ prajñānānandau
प्रज्ञानानन्दान् prajñānānandān
Instrumental प्रज्ञानानन्देन prajñānānandena
प्रज्ञानानन्दाभ्याम् prajñānānandābhyām
प्रज्ञानानन्दैः prajñānānandaiḥ
Dative प्रज्ञानानन्दाय prajñānānandāya
प्रज्ञानानन्दाभ्याम् prajñānānandābhyām
प्रज्ञानानन्देभ्यः prajñānānandebhyaḥ
Ablative प्रज्ञानानन्दात् prajñānānandāt
प्रज्ञानानन्दाभ्याम् prajñānānandābhyām
प्रज्ञानानन्देभ्यः prajñānānandebhyaḥ
Genitive प्रज्ञानानन्दस्य prajñānānandasya
प्रज्ञानानन्दयोः prajñānānandayoḥ
प्रज्ञानानन्दानाम् prajñānānandānām
Locative प्रज्ञानानन्दे prajñānānande
प्रज्ञानानन्दयोः prajñānānandayoḥ
प्रज्ञानानन्देषु prajñānānandeṣu