Sanskrit tools

Sanskrit declension


Declension of प्रज्ञानेन्द्र prajñānendra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञानेन्द्रः prajñānendraḥ
प्रज्ञानेन्द्रौ prajñānendrau
प्रज्ञानेन्द्राः prajñānendrāḥ
Vocative प्रज्ञानेन्द्र prajñānendra
प्रज्ञानेन्द्रौ prajñānendrau
प्रज्ञानेन्द्राः prajñānendrāḥ
Accusative प्रज्ञानेन्द्रम् prajñānendram
प्रज्ञानेन्द्रौ prajñānendrau
प्रज्ञानेन्द्रान् prajñānendrān
Instrumental प्रज्ञानेन्द्रेण prajñānendreṇa
प्रज्ञानेन्द्राभ्याम् prajñānendrābhyām
प्रज्ञानेन्द्रैः prajñānendraiḥ
Dative प्रज्ञानेन्द्राय prajñānendrāya
प्रज्ञानेन्द्राभ्याम् prajñānendrābhyām
प्रज्ञानेन्द्रेभ्यः prajñānendrebhyaḥ
Ablative प्रज्ञानेन्द्रात् prajñānendrāt
प्रज्ञानेन्द्राभ्याम् prajñānendrābhyām
प्रज्ञानेन्द्रेभ्यः prajñānendrebhyaḥ
Genitive प्रज्ञानेन्द्रस्य prajñānendrasya
प्रज्ञानेन्द्रयोः prajñānendrayoḥ
प्रज्ञानेन्द्राणाम् prajñānendrāṇām
Locative प्रज्ञानेन्द्रे prajñānendre
प्रज्ञानेन्द्रयोः prajñānendrayoḥ
प्रज्ञानेन्द्रेषु prajñānendreṣu