Sanskrit tools

Sanskrit declension


Declension of प्रज्ञापनप्रदेशव्याख्या prajñāpanapradeśavyākhyā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञापनप्रदेशव्याख्याः prajñāpanapradeśavyākhyāḥ
प्रज्ञापनप्रदेशव्याख्यौ prajñāpanapradeśavyākhyau
प्रज्ञापनप्रदेशव्याख्याः prajñāpanapradeśavyākhyāḥ
Vocative प्रज्ञापनप्रदेशव्याख्याः prajñāpanapradeśavyākhyāḥ
प्रज्ञापनप्रदेशव्याख्यौ prajñāpanapradeśavyākhyau
प्रज्ञापनप्रदेशव्याख्याः prajñāpanapradeśavyākhyāḥ
Accusative प्रज्ञापनप्रदेशव्याख्याम् prajñāpanapradeśavyākhyām
प्रज्ञापनप्रदेशव्याख्यौ prajñāpanapradeśavyākhyau
प्रज्ञापनप्रदेशव्याख्यः prajñāpanapradeśavyākhyaḥ
Instrumental प्रज्ञापनप्रदेशव्याख्या prajñāpanapradeśavyākhyā
प्रज्ञापनप्रदेशव्याख्याभ्याम् prajñāpanapradeśavyākhyābhyām
प्रज्ञापनप्रदेशव्याख्याभिः prajñāpanapradeśavyākhyābhiḥ
Dative प्रज्ञापनप्रदेशव्याख्ये prajñāpanapradeśavyākhye
प्रज्ञापनप्रदेशव्याख्याभ्याम् prajñāpanapradeśavyākhyābhyām
प्रज्ञापनप्रदेशव्याख्याभ्यः prajñāpanapradeśavyākhyābhyaḥ
Ablative प्रज्ञापनप्रदेशव्याख्यः prajñāpanapradeśavyākhyaḥ
प्रज्ञापनप्रदेशव्याख्याभ्याम् prajñāpanapradeśavyākhyābhyām
प्रज्ञापनप्रदेशव्याख्याभ्यः prajñāpanapradeśavyākhyābhyaḥ
Genitive प्रज्ञापनप्रदेशव्याख्यः prajñāpanapradeśavyākhyaḥ
प्रज्ञापनप्रदेशव्याख्योः prajñāpanapradeśavyākhyoḥ
प्रज्ञापनप्रदेशव्याख्याम् prajñāpanapradeśavyākhyām
Locative प्रज्ञापनप्रदेशव्याख्यि prajñāpanapradeśavyākhyi
प्रज्ञापनप्रदेशव्याख्योः prajñāpanapradeśavyākhyoḥ
प्रज्ञापनप्रदेशव्याख्यासु prajñāpanapradeśavyākhyāsu