| Singular | Dual | Plural |
Nominative |
प्रज्ञापनीया
prajñāpanīyā
|
प्रज्ञापनीये
prajñāpanīye
|
प्रज्ञापनीयाः
prajñāpanīyāḥ
|
Vocative |
प्रज्ञापनीये
prajñāpanīye
|
प्रज्ञापनीये
prajñāpanīye
|
प्रज्ञापनीयाः
prajñāpanīyāḥ
|
Accusative |
प्रज्ञापनीयाम्
prajñāpanīyām
|
प्रज्ञापनीये
prajñāpanīye
|
प्रज्ञापनीयाः
prajñāpanīyāḥ
|
Instrumental |
प्रज्ञापनीयया
prajñāpanīyayā
|
प्रज्ञापनीयाभ्याम्
prajñāpanīyābhyām
|
प्रज्ञापनीयाभिः
prajñāpanīyābhiḥ
|
Dative |
प्रज्ञापनीयायै
prajñāpanīyāyai
|
प्रज्ञापनीयाभ्याम्
prajñāpanīyābhyām
|
प्रज्ञापनीयाभ्यः
prajñāpanīyābhyaḥ
|
Ablative |
प्रज्ञापनीयायाः
prajñāpanīyāyāḥ
|
प्रज्ञापनीयाभ्याम्
prajñāpanīyābhyām
|
प्रज्ञापनीयाभ्यः
prajñāpanīyābhyaḥ
|
Genitive |
प्रज्ञापनीयायाः
prajñāpanīyāyāḥ
|
प्रज्ञापनीययोः
prajñāpanīyayoḥ
|
प्रज्ञापनीयानाम्
prajñāpanīyānām
|
Locative |
प्रज्ञापनीयायाम्
prajñāpanīyāyām
|
प्रज्ञापनीययोः
prajñāpanīyayoḥ
|
प्रज्ञापनीयासु
prajñāpanīyāsu
|