| Singular | Dual | Plural |
Nominative |
प्रज्ञापनीयम्
prajñāpanīyam
|
प्रज्ञापनीये
prajñāpanīye
|
प्रज्ञापनीयानि
prajñāpanīyāni
|
Vocative |
प्रज्ञापनीय
prajñāpanīya
|
प्रज्ञापनीये
prajñāpanīye
|
प्रज्ञापनीयानि
prajñāpanīyāni
|
Accusative |
प्रज्ञापनीयम्
prajñāpanīyam
|
प्रज्ञापनीये
prajñāpanīye
|
प्रज्ञापनीयानि
prajñāpanīyāni
|
Instrumental |
प्रज्ञापनीयेन
prajñāpanīyena
|
प्रज्ञापनीयाभ्याम्
prajñāpanīyābhyām
|
प्रज्ञापनीयैः
prajñāpanīyaiḥ
|
Dative |
प्रज्ञापनीयाय
prajñāpanīyāya
|
प्रज्ञापनीयाभ्याम्
prajñāpanīyābhyām
|
प्रज्ञापनीयेभ्यः
prajñāpanīyebhyaḥ
|
Ablative |
प्रज्ञापनीयात्
prajñāpanīyāt
|
प्रज्ञापनीयाभ्याम्
prajñāpanīyābhyām
|
प्रज्ञापनीयेभ्यः
prajñāpanīyebhyaḥ
|
Genitive |
प्रज्ञापनीयस्य
prajñāpanīyasya
|
प्रज्ञापनीययोः
prajñāpanīyayoḥ
|
प्रज्ञापनीयानाम्
prajñāpanīyānām
|
Locative |
प्रज्ञापनीये
prajñāpanīye
|
प्रज्ञापनीययोः
prajñāpanīyayoḥ
|
प्रज्ञापनीयेषु
prajñāpanīyeṣu
|