| Singular | Dual | Plural |
Nominative |
प्रज्ञापितम्
prajñāpitam
|
प्रज्ञापिते
prajñāpite
|
प्रज्ञापितानि
prajñāpitāni
|
Vocative |
प्रज्ञापित
prajñāpita
|
प्रज्ञापिते
prajñāpite
|
प्रज्ञापितानि
prajñāpitāni
|
Accusative |
प्रज्ञापितम्
prajñāpitam
|
प्रज्ञापिते
prajñāpite
|
प्रज्ञापितानि
prajñāpitāni
|
Instrumental |
प्रज्ञापितेन
prajñāpitena
|
प्रज्ञापिताभ्याम्
prajñāpitābhyām
|
प्रज्ञापितैः
prajñāpitaiḥ
|
Dative |
प्रज्ञापिताय
prajñāpitāya
|
प्रज्ञापिताभ्याम्
prajñāpitābhyām
|
प्रज्ञापितेभ्यः
prajñāpitebhyaḥ
|
Ablative |
प्रज्ञापितात्
prajñāpitāt
|
प्रज्ञापिताभ्याम्
prajñāpitābhyām
|
प्रज्ञापितेभ्यः
prajñāpitebhyaḥ
|
Genitive |
प्रज्ञापितस्य
prajñāpitasya
|
प्रज्ञापितयोः
prajñāpitayoḥ
|
प्रज्ञापितानाम्
prajñāpitānām
|
Locative |
प्रज्ञापिते
prajñāpite
|
प्रज्ञापितयोः
prajñāpitayoḥ
|
प्रज्ञापितेषु
prajñāpiteṣu
|