Sanskrit tools

Sanskrit declension


Declension of प्रज्ञापित prajñāpita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञापितम् prajñāpitam
प्रज्ञापिते prajñāpite
प्रज्ञापितानि prajñāpitāni
Vocative प्रज्ञापित prajñāpita
प्रज्ञापिते prajñāpite
प्रज्ञापितानि prajñāpitāni
Accusative प्रज्ञापितम् prajñāpitam
प्रज्ञापिते prajñāpite
प्रज्ञापितानि prajñāpitāni
Instrumental प्रज्ञापितेन prajñāpitena
प्रज्ञापिताभ्याम् prajñāpitābhyām
प्रज्ञापितैः prajñāpitaiḥ
Dative प्रज्ञापिताय prajñāpitāya
प्रज्ञापिताभ्याम् prajñāpitābhyām
प्रज्ञापितेभ्यः prajñāpitebhyaḥ
Ablative प्रज्ञापितात् prajñāpitāt
प्रज्ञापिताभ्याम् prajñāpitābhyām
प्रज्ञापितेभ्यः prajñāpitebhyaḥ
Genitive प्रज्ञापितस्य prajñāpitasya
प्रज्ञापितयोः prajñāpitayoḥ
प्रज्ञापितानाम् prajñāpitānām
Locative प्रज्ञापिते prajñāpite
प्रज्ञापितयोः prajñāpitayoḥ
प्रज्ञापितेषु prajñāpiteṣu