Sanskrit tools

Sanskrit declension


Declension of प्रज्ञागुप्त prajñāgupta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञागुप्तम् prajñāguptam
प्रज्ञागुप्ते prajñāgupte
प्रज्ञागुप्तानि prajñāguptāni
Vocative प्रज्ञागुप्त prajñāgupta
प्रज्ञागुप्ते prajñāgupte
प्रज्ञागुप्तानि prajñāguptāni
Accusative प्रज्ञागुप्तम् prajñāguptam
प्रज्ञागुप्ते prajñāgupte
प्रज्ञागुप्तानि prajñāguptāni
Instrumental प्रज्ञागुप्तेन prajñāguptena
प्रज्ञागुप्ताभ्याम् prajñāguptābhyām
प्रज्ञागुप्तैः prajñāguptaiḥ
Dative प्रज्ञागुप्ताय prajñāguptāya
प्रज्ञागुप्ताभ्याम् prajñāguptābhyām
प्रज्ञागुप्तेभ्यः prajñāguptebhyaḥ
Ablative प्रज्ञागुप्तात् prajñāguptāt
प्रज्ञागुप्ताभ्याम् prajñāguptābhyām
प्रज्ञागुप्तेभ्यः prajñāguptebhyaḥ
Genitive प्रज्ञागुप्तस्य prajñāguptasya
प्रज्ञागुप्तयोः prajñāguptayoḥ
प्रज्ञागुप्तानाम् prajñāguptānām
Locative प्रज्ञागुप्ते prajñāgupte
प्रज्ञागुप्तयोः prajñāguptayoḥ
प्रज्ञागुप्तेषु prajñāgupteṣu