Singular | Dual | Plural | |
Nominative |
प्रज्ञाचक्षुः
prajñācakṣuḥ |
प्रज्ञाचक्षुषौ
prajñācakṣuṣau |
प्रज्ञाचक्षुषः
prajñācakṣuṣaḥ |
Vocative |
प्रज्ञाचक्षुः
prajñācakṣuḥ |
प्रज्ञाचक्षुषौ
prajñācakṣuṣau |
प्रज्ञाचक्षुषः
prajñācakṣuṣaḥ |
Accusative |
प्रज्ञाचक्षुषम्
prajñācakṣuṣam |
प्रज्ञाचक्षुषौ
prajñācakṣuṣau |
प्रज्ञाचक्षुषः
prajñācakṣuṣaḥ |
Instrumental |
प्रज्ञाचक्षुषा
prajñācakṣuṣā |
प्रज्ञाचक्षुर्भ्याम्
prajñācakṣurbhyām |
प्रज्ञाचक्षुर्भिः
prajñācakṣurbhiḥ |
Dative |
प्रज्ञाचक्षुषे
prajñācakṣuṣe |
प्रज्ञाचक्षुर्भ्याम्
prajñācakṣurbhyām |
प्रज्ञाचक्षुर्भ्यः
prajñācakṣurbhyaḥ |
Ablative |
प्रज्ञाचक्षुषः
prajñācakṣuṣaḥ |
प्रज्ञाचक्षुर्भ्याम्
prajñācakṣurbhyām |
प्रज्ञाचक्षुर्भ्यः
prajñācakṣurbhyaḥ |
Genitive |
प्रज्ञाचक्षुषः
prajñācakṣuṣaḥ |
प्रज्ञाचक्षुषोः
prajñācakṣuṣoḥ |
प्रज्ञाचक्षुषाम्
prajñācakṣuṣām |
Locative |
प्रज्ञाचक्षुषि
prajñācakṣuṣi |
प्रज्ञाचक्षुषोः
prajñācakṣuṣoḥ |
प्रज्ञाचक्षुःषु
prajñācakṣuḥṣu प्रज्ञाचक्षुष्षु prajñācakṣuṣṣu |