| Singular | Dual | Plural |
Nominative |
प्रज्ञादित्यः
prajñādityaḥ
|
प्रज्ञादित्यौ
prajñādityau
|
प्रज्ञादित्याः
prajñādityāḥ
|
Vocative |
प्रज्ञादित्य
prajñāditya
|
प्रज्ञादित्यौ
prajñādityau
|
प्रज्ञादित्याः
prajñādityāḥ
|
Accusative |
प्रज्ञादित्यम्
prajñādityam
|
प्रज्ञादित्यौ
prajñādityau
|
प्रज्ञादित्यान्
prajñādityān
|
Instrumental |
प्रज्ञादित्येन
prajñādityena
|
प्रज्ञादित्याभ्याम्
prajñādityābhyām
|
प्रज्ञादित्यैः
prajñādityaiḥ
|
Dative |
प्रज्ञादित्याय
prajñādityāya
|
प्रज्ञादित्याभ्याम्
prajñādityābhyām
|
प्रज्ञादित्येभ्यः
prajñādityebhyaḥ
|
Ablative |
प्रज्ञादित्यात्
prajñādityāt
|
प्रज्ञादित्याभ्याम्
prajñādityābhyām
|
प्रज्ञादित्येभ्यः
prajñādityebhyaḥ
|
Genitive |
प्रज्ञादित्यस्य
prajñādityasya
|
प्रज्ञादित्ययोः
prajñādityayoḥ
|
प्रज्ञादित्यानाम्
prajñādityānām
|
Locative |
प्रज्ञादित्ये
prajñāditye
|
प्रज्ञादित्ययोः
prajñādityayoḥ
|
प्रज्ञादित्येषु
prajñādityeṣu
|