Sanskrit tools

Sanskrit declension


Declension of प्रज्ञादित्य prajñāditya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञादित्यः prajñādityaḥ
प्रज्ञादित्यौ prajñādityau
प्रज्ञादित्याः prajñādityāḥ
Vocative प्रज्ञादित्य prajñāditya
प्रज्ञादित्यौ prajñādityau
प्रज्ञादित्याः prajñādityāḥ
Accusative प्रज्ञादित्यम् prajñādityam
प्रज्ञादित्यौ prajñādityau
प्रज्ञादित्यान् prajñādityān
Instrumental प्रज्ञादित्येन prajñādityena
प्रज्ञादित्याभ्याम् prajñādityābhyām
प्रज्ञादित्यैः prajñādityaiḥ
Dative प्रज्ञादित्याय prajñādityāya
प्रज्ञादित्याभ्याम् prajñādityābhyām
प्रज्ञादित्येभ्यः prajñādityebhyaḥ
Ablative प्रज्ञादित्यात् prajñādityāt
प्रज्ञादित्याभ्याम् prajñādityābhyām
प्रज्ञादित्येभ्यः prajñādityebhyaḥ
Genitive प्रज्ञादित्यस्य prajñādityasya
प्रज्ञादित्ययोः prajñādityayoḥ
प्रज्ञादित्यानाम् prajñādityānām
Locative प्रज्ञादित्ये prajñāditye
प्रज्ञादित्ययोः prajñādityayoḥ
प्रज्ञादित्येषु prajñādityeṣu