Sanskrit tools

Sanskrit declension


Declension of प्रज्ञापेत prajñāpeta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञापेतम् prajñāpetam
प्रज्ञापेते prajñāpete
प्रज्ञापेतानि prajñāpetāni
Vocative प्रज्ञापेत prajñāpeta
प्रज्ञापेते prajñāpete
प्रज्ञापेतानि prajñāpetāni
Accusative प्रज्ञापेतम् prajñāpetam
प्रज्ञापेते prajñāpete
प्रज्ञापेतानि prajñāpetāni
Instrumental प्रज्ञापेतेन prajñāpetena
प्रज्ञापेताभ्याम् prajñāpetābhyām
प्रज्ञापेतैः prajñāpetaiḥ
Dative प्रज्ञापेताय prajñāpetāya
प्रज्ञापेताभ्याम् prajñāpetābhyām
प्रज्ञापेतेभ्यः prajñāpetebhyaḥ
Ablative प्रज्ञापेतात् prajñāpetāt
प्रज्ञापेताभ्याम् prajñāpetābhyām
प्रज्ञापेतेभ्यः prajñāpetebhyaḥ
Genitive प्रज्ञापेतस्य prajñāpetasya
प्रज्ञापेतयोः prajñāpetayoḥ
प्रज्ञापेतानाम् prajñāpetānām
Locative प्रज्ञापेते prajñāpete
प्रज्ञापेतयोः prajñāpetayoḥ
प्रज्ञापेतेषु prajñāpeteṣu