Sanskrit tools

Sanskrit declension


Declension of प्रज्ञाप्रतिभासित prajñāpratibhāsita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञाप्रतिभासितः prajñāpratibhāsitaḥ
प्रज्ञाप्रतिभासितौ prajñāpratibhāsitau
प्रज्ञाप्रतिभासिताः prajñāpratibhāsitāḥ
Vocative प्रज्ञाप्रतिभासित prajñāpratibhāsita
प्रज्ञाप्रतिभासितौ prajñāpratibhāsitau
प्रज्ञाप्रतिभासिताः prajñāpratibhāsitāḥ
Accusative प्रज्ञाप्रतिभासितम् prajñāpratibhāsitam
प्रज्ञाप्रतिभासितौ prajñāpratibhāsitau
प्रज्ञाप्रतिभासितान् prajñāpratibhāsitān
Instrumental प्रज्ञाप्रतिभासितेन prajñāpratibhāsitena
प्रज्ञाप्रतिभासिताभ्याम् prajñāpratibhāsitābhyām
प्रज्ञाप्रतिभासितैः prajñāpratibhāsitaiḥ
Dative प्रज्ञाप्रतिभासिताय prajñāpratibhāsitāya
प्रज्ञाप्रतिभासिताभ्याम् prajñāpratibhāsitābhyām
प्रज्ञाप्रतिभासितेभ्यः prajñāpratibhāsitebhyaḥ
Ablative प्रज्ञाप्रतिभासितात् prajñāpratibhāsitāt
प्रज्ञाप्रतिभासिताभ्याम् prajñāpratibhāsitābhyām
प्रज्ञाप्रतिभासितेभ्यः prajñāpratibhāsitebhyaḥ
Genitive प्रज्ञाप्रतिभासितस्य prajñāpratibhāsitasya
प्रज्ञाप्रतिभासितयोः prajñāpratibhāsitayoḥ
प्रज्ञाप्रतिभासितानाम् prajñāpratibhāsitānām
Locative प्रज्ञाप्रतिभासिते prajñāpratibhāsite
प्रज्ञाप्रतिभासितयोः prajñāpratibhāsitayoḥ
प्रज्ञाप्रतिभासितेषु prajñāpratibhāsiteṣu