| Singular | Dual | Plural |
Nominative |
प्रज्ञाप्रतिभासितः
prajñāpratibhāsitaḥ
|
प्रज्ञाप्रतिभासितौ
prajñāpratibhāsitau
|
प्रज्ञाप्रतिभासिताः
prajñāpratibhāsitāḥ
|
Vocative |
प्रज्ञाप्रतिभासित
prajñāpratibhāsita
|
प्रज्ञाप्रतिभासितौ
prajñāpratibhāsitau
|
प्रज्ञाप्रतिभासिताः
prajñāpratibhāsitāḥ
|
Accusative |
प्रज्ञाप्रतिभासितम्
prajñāpratibhāsitam
|
प्रज्ञाप्रतिभासितौ
prajñāpratibhāsitau
|
प्रज्ञाप्रतिभासितान्
prajñāpratibhāsitān
|
Instrumental |
प्रज्ञाप्रतिभासितेन
prajñāpratibhāsitena
|
प्रज्ञाप्रतिभासिताभ्याम्
prajñāpratibhāsitābhyām
|
प्रज्ञाप्रतिभासितैः
prajñāpratibhāsitaiḥ
|
Dative |
प्रज्ञाप्रतिभासिताय
prajñāpratibhāsitāya
|
प्रज्ञाप्रतिभासिताभ्याम्
prajñāpratibhāsitābhyām
|
प्रज्ञाप्रतिभासितेभ्यः
prajñāpratibhāsitebhyaḥ
|
Ablative |
प्रज्ञाप्रतिभासितात्
prajñāpratibhāsitāt
|
प्रज्ञाप्रतिभासिताभ्याम्
prajñāpratibhāsitābhyām
|
प्रज्ञाप्रतिभासितेभ्यः
prajñāpratibhāsitebhyaḥ
|
Genitive |
प्रज्ञाप्रतिभासितस्य
prajñāpratibhāsitasya
|
प्रज्ञाप्रतिभासितयोः
prajñāpratibhāsitayoḥ
|
प्रज्ञाप्रतिभासितानाम्
prajñāpratibhāsitānām
|
Locative |
प्रज्ञाप्रतिभासिते
prajñāpratibhāsite
|
प्रज्ञाप्रतिभासितयोः
prajñāpratibhāsitayoḥ
|
प्रज्ञाप्रतिभासितेषु
prajñāpratibhāsiteṣu
|