Sanskrit tools

Sanskrit declension


Declension of प्रज्ञामात्रा prajñāmātrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञामात्रा prajñāmātrā
प्रज्ञामात्रे prajñāmātre
प्रज्ञामात्राः prajñāmātrāḥ
Vocative प्रज्ञामात्रे prajñāmātre
प्रज्ञामात्रे prajñāmātre
प्रज्ञामात्राः prajñāmātrāḥ
Accusative प्रज्ञामात्राम् prajñāmātrām
प्रज्ञामात्रे prajñāmātre
प्रज्ञामात्राः prajñāmātrāḥ
Instrumental प्रज्ञामात्रया prajñāmātrayā
प्रज्ञामात्राभ्याम् prajñāmātrābhyām
प्रज्ञामात्राभिः prajñāmātrābhiḥ
Dative प्रज्ञामात्रायै prajñāmātrāyai
प्रज्ञामात्राभ्याम् prajñāmātrābhyām
प्रज्ञामात्राभ्यः prajñāmātrābhyaḥ
Ablative प्रज्ञामात्रायाः prajñāmātrāyāḥ
प्रज्ञामात्राभ्याम् prajñāmātrābhyām
प्रज्ञामात्राभ्यः prajñāmātrābhyaḥ
Genitive प्रज्ञामात्रायाः prajñāmātrāyāḥ
प्रज्ञामात्रयोः prajñāmātrayoḥ
प्रज्ञामात्राणाम् prajñāmātrāṇām
Locative प्रज्ञामात्रायाम् prajñāmātrāyām
प्रज्ञामात्रयोः prajñāmātrayoḥ
प्रज्ञामात्रासु prajñāmātrāsu