| Singular | Dual | Plural |
Nominative |
प्रज्ञावत्
prajñāvat
|
प्रज्ञावती
prajñāvatī
|
प्रज्ञावन्ति
prajñāvanti
|
Vocative |
प्रज्ञावत्
prajñāvat
|
प्रज्ञावती
prajñāvatī
|
प्रज्ञावन्ति
prajñāvanti
|
Accusative |
प्रज्ञावत्
prajñāvat
|
प्रज्ञावती
prajñāvatī
|
प्रज्ञावन्ति
prajñāvanti
|
Instrumental |
प्रज्ञावता
prajñāvatā
|
प्रज्ञावद्भ्याम्
prajñāvadbhyām
|
प्रज्ञावद्भिः
prajñāvadbhiḥ
|
Dative |
प्रज्ञावते
prajñāvate
|
प्रज्ञावद्भ्याम्
prajñāvadbhyām
|
प्रज्ञावद्भ्यः
prajñāvadbhyaḥ
|
Ablative |
प्रज्ञावतः
prajñāvataḥ
|
प्रज्ञावद्भ्याम्
prajñāvadbhyām
|
प्रज्ञावद्भ्यः
prajñāvadbhyaḥ
|
Genitive |
प्रज्ञावतः
prajñāvataḥ
|
प्रज्ञावतोः
prajñāvatoḥ
|
प्रज्ञावताम्
prajñāvatām
|
Locative |
प्रज्ञावति
prajñāvati
|
प्रज्ञावतोः
prajñāvatoḥ
|
प्रज्ञावत्सु
prajñāvatsu
|