Sanskrit tools

Sanskrit declension


Declension of प्रज्ञावृद्ध prajñāvṛddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञावृद्धम् prajñāvṛddham
प्रज्ञावृद्धे prajñāvṛddhe
प्रज्ञावृद्धानि prajñāvṛddhāni
Vocative प्रज्ञावृद्ध prajñāvṛddha
प्रज्ञावृद्धे prajñāvṛddhe
प्रज्ञावृद्धानि prajñāvṛddhāni
Accusative प्रज्ञावृद्धम् prajñāvṛddham
प्रज्ञावृद्धे prajñāvṛddhe
प्रज्ञावृद्धानि prajñāvṛddhāni
Instrumental प्रज्ञावृद्धेन prajñāvṛddhena
प्रज्ञावृद्धाभ्याम् prajñāvṛddhābhyām
प्रज्ञावृद्धैः prajñāvṛddhaiḥ
Dative प्रज्ञावृद्धाय prajñāvṛddhāya
प्रज्ञावृद्धाभ्याम् prajñāvṛddhābhyām
प्रज्ञावृद्धेभ्यः prajñāvṛddhebhyaḥ
Ablative प्रज्ञावृद्धात् prajñāvṛddhāt
प्रज्ञावृद्धाभ्याम् prajñāvṛddhābhyām
प्रज्ञावृद्धेभ्यः prajñāvṛddhebhyaḥ
Genitive प्रज्ञावृद्धस्य prajñāvṛddhasya
प्रज्ञावृद्धयोः prajñāvṛddhayoḥ
प्रज्ञावृद्धानाम् prajñāvṛddhānām
Locative प्रज्ञावृद्धे prajñāvṛddhe
प्रज्ञावृद्धयोः prajñāvṛddhayoḥ
प्रज्ञावृद्धेषु prajñāvṛddheṣu