| Singular | Dual | Plural |
Nominative |
प्रज्ञावृद्धम्
prajñāvṛddham
|
प्रज्ञावृद्धे
prajñāvṛddhe
|
प्रज्ञावृद्धानि
prajñāvṛddhāni
|
Vocative |
प्रज्ञावृद्ध
prajñāvṛddha
|
प्रज्ञावृद्धे
prajñāvṛddhe
|
प्रज्ञावृद्धानि
prajñāvṛddhāni
|
Accusative |
प्रज्ञावृद्धम्
prajñāvṛddham
|
प्रज्ञावृद्धे
prajñāvṛddhe
|
प्रज्ञावृद्धानि
prajñāvṛddhāni
|
Instrumental |
प्रज्ञावृद्धेन
prajñāvṛddhena
|
प्रज्ञावृद्धाभ्याम्
prajñāvṛddhābhyām
|
प्रज्ञावृद्धैः
prajñāvṛddhaiḥ
|
Dative |
प्रज्ञावृद्धाय
prajñāvṛddhāya
|
प्रज्ञावृद्धाभ्याम्
prajñāvṛddhābhyām
|
प्रज्ञावृद्धेभ्यः
prajñāvṛddhebhyaḥ
|
Ablative |
प्रज्ञावृद्धात्
prajñāvṛddhāt
|
प्रज्ञावृद्धाभ्याम्
prajñāvṛddhābhyām
|
प्रज्ञावृद्धेभ्यः
prajñāvṛddhebhyaḥ
|
Genitive |
प्रज्ञावृद्धस्य
prajñāvṛddhasya
|
प्रज्ञावृद्धयोः
prajñāvṛddhayoḥ
|
प्रज्ञावृद्धानाम्
prajñāvṛddhānām
|
Locative |
प्रज्ञावृद्धे
prajñāvṛddhe
|
प्रज्ञावृद्धयोः
prajñāvṛddhayoḥ
|
प्रज्ञावृद्धेषु
prajñāvṛddheṣu
|