| Singular | Dual | Plural |
Nominative |
प्रज्ञालम्
prajñālam
|
प्रज्ञाले
prajñāle
|
प्रज्ञालानि
prajñālāni
|
Vocative |
प्रज्ञाल
prajñāla
|
प्रज्ञाले
prajñāle
|
प्रज्ञालानि
prajñālāni
|
Accusative |
प्रज्ञालम्
prajñālam
|
प्रज्ञाले
prajñāle
|
प्रज्ञालानि
prajñālāni
|
Instrumental |
प्रज्ञालेन
prajñālena
|
प्रज्ञालाभ्याम्
prajñālābhyām
|
प्रज्ञालैः
prajñālaiḥ
|
Dative |
प्रज्ञालाय
prajñālāya
|
प्रज्ञालाभ्याम्
prajñālābhyām
|
प्रज्ञालेभ्यः
prajñālebhyaḥ
|
Ablative |
प्रज्ञालात्
prajñālāt
|
प्रज्ञालाभ्याम्
prajñālābhyām
|
प्रज्ञालेभ्यः
prajñālebhyaḥ
|
Genitive |
प्रज्ञालस्य
prajñālasya
|
प्रज्ञालयोः
prajñālayoḥ
|
प्रज्ञालानाम्
prajñālānām
|
Locative |
प्रज्ञाले
prajñāle
|
प्रज्ञालयोः
prajñālayoḥ
|
प्रज्ञालेषु
prajñāleṣu
|