Sanskrit tools

Sanskrit declension


Declension of प्रज्ञाल prajñāla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञालम् prajñālam
प्रज्ञाले prajñāle
प्रज्ञालानि prajñālāni
Vocative प्रज्ञाल prajñāla
प्रज्ञाले prajñāle
प्रज्ञालानि prajñālāni
Accusative प्रज्ञालम् prajñālam
प्रज्ञाले prajñāle
प्रज्ञालानि prajñālāni
Instrumental प्रज्ञालेन prajñālena
प्रज्ञालाभ्याम् prajñālābhyām
प्रज्ञालैः prajñālaiḥ
Dative प्रज्ञालाय prajñālāya
प्रज्ञालाभ्याम् prajñālābhyām
प्रज्ञालेभ्यः prajñālebhyaḥ
Ablative प्रज्ञालात् prajñālāt
प्रज्ञालाभ्याम् prajñālābhyām
प्रज्ञालेभ्यः prajñālebhyaḥ
Genitive प्रज्ञालस्य prajñālasya
प्रज्ञालयोः prajñālayoḥ
प्रज्ञालानाम् prajñālānām
Locative प्रज्ञाले prajñāle
प्रज्ञालयोः prajñālayoḥ
प्रज्ञालेषु prajñāleṣu