Sanskrit tools

Sanskrit declension


Declension of प्रज्ञु prajñu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञुः prajñuḥ
प्रज्ञू prajñū
प्रज्ञवः prajñavaḥ
Vocative प्रज्ञो prajño
प्रज्ञू prajñū
प्रज्ञवः prajñavaḥ
Accusative प्रज्ञुम् prajñum
प्रज्ञू prajñū
प्रज्ञून् prajñūn
Instrumental प्रज्ञुना prajñunā
प्रज्ञुभ्याम् prajñubhyām
प्रज्ञुभिः prajñubhiḥ
Dative प्रज्ञवे prajñave
प्रज्ञुभ्याम् prajñubhyām
प्रज्ञुभ्यः prajñubhyaḥ
Ablative प्रज्ञोः prajñoḥ
प्रज्ञुभ्याम् prajñubhyām
प्रज्ञुभ्यः prajñubhyaḥ
Genitive प्रज्ञोः prajñoḥ
प्रज्ञ्वोः prajñvoḥ
प्रज्ञूनाम् prajñūnām
Locative प्रज्ञौ prajñau
प्रज्ञ्वोः prajñvoḥ
प्रज्ञुषु prajñuṣu