Singular | Dual | Plural | |
Nominative |
प्रज्ञुः
prajñuḥ |
प्रज्ञू
prajñū |
प्रज्ञवः
prajñavaḥ |
Vocative |
प्रज्ञो
prajño |
प्रज्ञू
prajñū |
प्रज्ञवः
prajñavaḥ |
Accusative |
प्रज्ञुम्
prajñum |
प्रज्ञू
prajñū |
प्रज्ञून्
prajñūn |
Instrumental |
प्रज्ञुना
prajñunā |
प्रज्ञुभ्याम्
prajñubhyām |
प्रज्ञुभिः
prajñubhiḥ |
Dative |
प्रज्ञवे
prajñave |
प्रज्ञुभ्याम्
prajñubhyām |
प्रज्ञुभ्यः
prajñubhyaḥ |
Ablative |
प्रज्ञोः
prajñoḥ |
प्रज्ञुभ्याम्
prajñubhyām |
प्रज्ञुभ्यः
prajñubhyaḥ |
Genitive |
प्रज्ञोः
prajñoḥ |
प्रज्ञ्वोः
prajñvoḥ |
प्रज्ञूनाम्
prajñūnām |
Locative |
प्रज्ञौ
prajñau |
प्रज्ञ्वोः
prajñvoḥ |
प्रज्ञुषु
prajñuṣu |