| Singular | Dual | Plural |
Nominative |
प्रज्वलनीयः
prajvalanīyaḥ
|
प्रज्वलनीयौ
prajvalanīyau
|
प्रज्वलनीयाः
prajvalanīyāḥ
|
Vocative |
प्रज्वलनीय
prajvalanīya
|
प्रज्वलनीयौ
prajvalanīyau
|
प्रज्वलनीयाः
prajvalanīyāḥ
|
Accusative |
प्रज्वलनीयम्
prajvalanīyam
|
प्रज्वलनीयौ
prajvalanīyau
|
प्रज्वलनीयान्
prajvalanīyān
|
Instrumental |
प्रज्वलनीयेन
prajvalanīyena
|
प्रज्वलनीयाभ्याम्
prajvalanīyābhyām
|
प्रज्वलनीयैः
prajvalanīyaiḥ
|
Dative |
प्रज्वलनीयाय
prajvalanīyāya
|
प्रज्वलनीयाभ्याम्
prajvalanīyābhyām
|
प्रज्वलनीयेभ्यः
prajvalanīyebhyaḥ
|
Ablative |
प्रज्वलनीयात्
prajvalanīyāt
|
प्रज्वलनीयाभ्याम्
prajvalanīyābhyām
|
प्रज्वलनीयेभ्यः
prajvalanīyebhyaḥ
|
Genitive |
प्रज्वलनीयस्य
prajvalanīyasya
|
प्रज्वलनीययोः
prajvalanīyayoḥ
|
प्रज्वलनीयानाम्
prajvalanīyānām
|
Locative |
प्रज्वलनीये
prajvalanīye
|
प्रज्वलनीययोः
prajvalanīyayoḥ
|
प्रज्वलनीयेषु
prajvalanīyeṣu
|