| Singular | Dual | Plural |
Nominative |
प्रज्वलितः
prajvalitaḥ
|
प्रज्वलितौ
prajvalitau
|
प्रज्वलिताः
prajvalitāḥ
|
Vocative |
प्रज्वलित
prajvalita
|
प्रज्वलितौ
prajvalitau
|
प्रज्वलिताः
prajvalitāḥ
|
Accusative |
प्रज्वलितम्
prajvalitam
|
प्रज्वलितौ
prajvalitau
|
प्रज्वलितान्
prajvalitān
|
Instrumental |
प्रज्वलितेन
prajvalitena
|
प्रज्वलिताभ्याम्
prajvalitābhyām
|
प्रज्वलितैः
prajvalitaiḥ
|
Dative |
प्रज्वलिताय
prajvalitāya
|
प्रज्वलिताभ्याम्
prajvalitābhyām
|
प्रज्वलितेभ्यः
prajvalitebhyaḥ
|
Ablative |
प्रज्वलितात्
prajvalitāt
|
प्रज्वलिताभ्याम्
prajvalitābhyām
|
प्रज्वलितेभ्यः
prajvalitebhyaḥ
|
Genitive |
प्रज्वलितस्य
prajvalitasya
|
प्रज्वलितयोः
prajvalitayoḥ
|
प्रज्वलितानाम्
prajvalitānām
|
Locative |
प्रज्वलिते
prajvalite
|
प्रज्वलितयोः
prajvalitayoḥ
|
प्रज्वलितेषु
prajvaliteṣu
|