| Singular | Dual | Plural |
Nominative |
प्रज्वाला
prajvālā
|
प्रज्वाले
prajvāle
|
प्रज्वालाः
prajvālāḥ
|
Vocative |
प्रज्वाले
prajvāle
|
प्रज्वाले
prajvāle
|
प्रज्वालाः
prajvālāḥ
|
Accusative |
प्रज्वालाम्
prajvālām
|
प्रज्वाले
prajvāle
|
प्रज्वालाः
prajvālāḥ
|
Instrumental |
प्रज्वालया
prajvālayā
|
प्रज्वालाभ्याम्
prajvālābhyām
|
प्रज्वालाभिः
prajvālābhiḥ
|
Dative |
प्रज्वालायै
prajvālāyai
|
प्रज्वालाभ्याम्
prajvālābhyām
|
प्रज्वालाभ्यः
prajvālābhyaḥ
|
Ablative |
प्रज्वालायाः
prajvālāyāḥ
|
प्रज्वालाभ्याम्
prajvālābhyām
|
प्रज्वालाभ्यः
prajvālābhyaḥ
|
Genitive |
प्रज्वालायाः
prajvālāyāḥ
|
प्रज्वालयोः
prajvālayoḥ
|
प्रज्वालानाम्
prajvālānām
|
Locative |
प्रज्वालायाम्
prajvālāyām
|
प्रज्वालयोः
prajvālayoḥ
|
प्रज्वालासु
prajvālāsu
|