Sanskrit tools

Sanskrit declension


Declension of प्रज्वालिता prajvālitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्वालिता prajvālitā
प्रज्वालिते prajvālite
प्रज्वालिताः prajvālitāḥ
Vocative प्रज्वालिते prajvālite
प्रज्वालिते prajvālite
प्रज्वालिताः prajvālitāḥ
Accusative प्रज्वालिताम् prajvālitām
प्रज्वालिते prajvālite
प्रज्वालिताः prajvālitāḥ
Instrumental प्रज्वालितया prajvālitayā
प्रज्वालिताभ्याम् prajvālitābhyām
प्रज्वालिताभिः prajvālitābhiḥ
Dative प्रज्वालितायै prajvālitāyai
प्रज्वालिताभ्याम् prajvālitābhyām
प्रज्वालिताभ्यः prajvālitābhyaḥ
Ablative प्रज्वालितायाः prajvālitāyāḥ
प्रज्वालिताभ्याम् prajvālitābhyām
प्रज्वालिताभ्यः prajvālitābhyaḥ
Genitive प्रज्वालितायाः prajvālitāyāḥ
प्रज्वालितयोः prajvālitayoḥ
प्रज्वालितानाम् prajvālitānām
Locative प्रज्वालितायाम् prajvālitāyām
प्रज्वालितयोः prajvālitayoḥ
प्रज्वालितासु prajvālitāsu