| Singular | Dual | Plural |
Nominative |
प्रज्वालिता
prajvālitā
|
प्रज्वालिते
prajvālite
|
प्रज्वालिताः
prajvālitāḥ
|
Vocative |
प्रज्वालिते
prajvālite
|
प्रज्वालिते
prajvālite
|
प्रज्वालिताः
prajvālitāḥ
|
Accusative |
प्रज्वालिताम्
prajvālitām
|
प्रज्वालिते
prajvālite
|
प्रज्वालिताः
prajvālitāḥ
|
Instrumental |
प्रज्वालितया
prajvālitayā
|
प्रज्वालिताभ्याम्
prajvālitābhyām
|
प्रज्वालिताभिः
prajvālitābhiḥ
|
Dative |
प्रज्वालितायै
prajvālitāyai
|
प्रज्वालिताभ्याम्
prajvālitābhyām
|
प्रज्वालिताभ्यः
prajvālitābhyaḥ
|
Ablative |
प्रज्वालितायाः
prajvālitāyāḥ
|
प्रज्वालिताभ्याम्
prajvālitābhyām
|
प्रज्वालिताभ्यः
prajvālitābhyaḥ
|
Genitive |
प्रज्वालितायाः
prajvālitāyāḥ
|
प्रज्वालितयोः
prajvālitayoḥ
|
प्रज्वालितानाम्
prajvālitānām
|
Locative |
प्रज्वालितायाम्
prajvālitāyām
|
प्रज्वालितयोः
prajvālitayoḥ
|
प्रज्वालितासु
prajvālitāsu
|