Sanskrit tools

Sanskrit declension


Declension of प्रज्वालित prajvālita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्वालितम् prajvālitam
प्रज्वालिते prajvālite
प्रज्वालितानि prajvālitāni
Vocative प्रज्वालित prajvālita
प्रज्वालिते prajvālite
प्रज्वालितानि prajvālitāni
Accusative प्रज्वालितम् prajvālitam
प्रज्वालिते prajvālite
प्रज्वालितानि prajvālitāni
Instrumental प्रज्वालितेन prajvālitena
प्रज्वालिताभ्याम् prajvālitābhyām
प्रज्वालितैः prajvālitaiḥ
Dative प्रज्वालिताय prajvālitāya
प्रज्वालिताभ्याम् prajvālitābhyām
प्रज्वालितेभ्यः prajvālitebhyaḥ
Ablative प्रज्वालितात् prajvālitāt
प्रज्वालिताभ्याम् prajvālitābhyām
प्रज्वालितेभ्यः prajvālitebhyaḥ
Genitive प्रज्वालितस्य prajvālitasya
प्रज्वालितयोः prajvālitayoḥ
प्रज्वालितानाम् prajvālitānām
Locative प्रज्वालिते prajvālite
प्रज्वालितयोः prajvālitayoḥ
प्रज्वालितेषु prajvāliteṣu