| Singular | Dual | Plural |
Nominative |
प्रज्वालितम्
prajvālitam
|
प्रज्वालिते
prajvālite
|
प्रज्वालितानि
prajvālitāni
|
Vocative |
प्रज्वालित
prajvālita
|
प्रज्वालिते
prajvālite
|
प्रज्वालितानि
prajvālitāni
|
Accusative |
प्रज्वालितम्
prajvālitam
|
प्रज्वालिते
prajvālite
|
प्रज्वालितानि
prajvālitāni
|
Instrumental |
प्रज्वालितेन
prajvālitena
|
प्रज्वालिताभ्याम्
prajvālitābhyām
|
प्रज्वालितैः
prajvālitaiḥ
|
Dative |
प्रज्वालिताय
prajvālitāya
|
प्रज्वालिताभ्याम्
prajvālitābhyām
|
प्रज्वालितेभ्यः
prajvālitebhyaḥ
|
Ablative |
प्रज्वालितात्
prajvālitāt
|
प्रज्वालिताभ्याम्
prajvālitābhyām
|
प्रज्वालितेभ्यः
prajvālitebhyaḥ
|
Genitive |
प्रज्वालितस्य
prajvālitasya
|
प्रज्वालितयोः
prajvālitayoḥ
|
प्रज्वालितानाम्
prajvālitānām
|
Locative |
प्रज्वालिते
prajvālite
|
प्रज्वालितयोः
prajvālitayoḥ
|
प्रज्वालितेषु
prajvāliteṣu
|