Singular | Dual | Plural | |
Nominative |
प्रडीनम्
praḍīnam |
प्रडीने
praḍīne |
प्रडीनानि
praḍīnāni |
Vocative |
प्रडीन
praḍīna |
प्रडीने
praḍīne |
प्रडीनानि
praḍīnāni |
Accusative |
प्रडीनम्
praḍīnam |
प्रडीने
praḍīne |
प्रडीनानि
praḍīnāni |
Instrumental |
प्रडीनेन
praḍīnena |
प्रडीनाभ्याम्
praḍīnābhyām |
प्रडीनैः
praḍīnaiḥ |
Dative |
प्रडीनाय
praḍīnāya |
प्रडीनाभ्याम्
praḍīnābhyām |
प्रडीनेभ्यः
praḍīnebhyaḥ |
Ablative |
प्रडीनात्
praḍīnāt |
प्रडीनाभ्याम्
praḍīnābhyām |
प्रडीनेभ्यः
praḍīnebhyaḥ |
Genitive |
प्रडीनस्य
praḍīnasya |
प्रडीनयोः
praḍīnayoḥ |
प्रडीनानाम्
praḍīnānām |
Locative |
प्रडीने
praḍīne |
प्रडीनयोः
praḍīnayoḥ |
प्रडीनेषु
praḍīneṣu |