Sanskrit tools

Sanskrit declension


Declension of प्रणदित praṇadita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणदितम् praṇaditam
प्रणदिते praṇadite
प्रणदितानि praṇaditāni
Vocative प्रणदित praṇadita
प्रणदिते praṇadite
प्रणदितानि praṇaditāni
Accusative प्रणदितम् praṇaditam
प्रणदिते praṇadite
प्रणदितानि praṇaditāni
Instrumental प्रणदितेन praṇaditena
प्रणदिताभ्याम् praṇaditābhyām
प्रणदितैः praṇaditaiḥ
Dative प्रणदिताय praṇaditāya
प्रणदिताभ्याम् praṇaditābhyām
प्रणदितेभ्यः praṇaditebhyaḥ
Ablative प्रणदितात् praṇaditāt
प्रणदिताभ्याम् praṇaditābhyām
प्रणदितेभ्यः praṇaditebhyaḥ
Genitive प्रणदितस्य praṇaditasya
प्रणदितयोः praṇaditayoḥ
प्रणदितानाम् praṇaditānām
Locative प्रणदिते praṇadite
प्रणदितयोः praṇaditayoḥ
प्रणदितेषु praṇaditeṣu