| Singular | Dual | Plural |
Nominative |
प्रणदितम्
praṇaditam
|
प्रणदिते
praṇadite
|
प्रणदितानि
praṇaditāni
|
Vocative |
प्रणदित
praṇadita
|
प्रणदिते
praṇadite
|
प्रणदितानि
praṇaditāni
|
Accusative |
प्रणदितम्
praṇaditam
|
प्रणदिते
praṇadite
|
प्रणदितानि
praṇaditāni
|
Instrumental |
प्रणदितेन
praṇaditena
|
प्रणदिताभ्याम्
praṇaditābhyām
|
प्रणदितैः
praṇaditaiḥ
|
Dative |
प्रणदिताय
praṇaditāya
|
प्रणदिताभ्याम्
praṇaditābhyām
|
प्रणदितेभ्यः
praṇaditebhyaḥ
|
Ablative |
प्रणदितात्
praṇaditāt
|
प्रणदिताभ्याम्
praṇaditābhyām
|
प्रणदितेभ्यः
praṇaditebhyaḥ
|
Genitive |
प्रणदितस्य
praṇaditasya
|
प्रणदितयोः
praṇaditayoḥ
|
प्रणदितानाम्
praṇaditānām
|
Locative |
प्रणदिते
praṇadite
|
प्रणदितयोः
praṇaditayoḥ
|
प्रणदितेषु
praṇaditeṣu
|