| Singular | Dual | Plural |
Nominative |
प्रणादकम्
praṇādakam
|
प्रणादके
praṇādake
|
प्रणादकानि
praṇādakāni
|
Vocative |
प्रणादक
praṇādaka
|
प्रणादके
praṇādake
|
प्रणादकानि
praṇādakāni
|
Accusative |
प्रणादकम्
praṇādakam
|
प्रणादके
praṇādake
|
प्रणादकानि
praṇādakāni
|
Instrumental |
प्रणादकेन
praṇādakena
|
प्रणादकाभ्याम्
praṇādakābhyām
|
प्रणादकैः
praṇādakaiḥ
|
Dative |
प्रणादकाय
praṇādakāya
|
प्रणादकाभ्याम्
praṇādakābhyām
|
प्रणादकेभ्यः
praṇādakebhyaḥ
|
Ablative |
प्रणादकात्
praṇādakāt
|
प्रणादकाभ्याम्
praṇādakābhyām
|
प्रणादकेभ्यः
praṇādakebhyaḥ
|
Genitive |
प्रणादकस्य
praṇādakasya
|
प्रणादकयोः
praṇādakayoḥ
|
प्रणादकानाम्
praṇādakānām
|
Locative |
प्रणादके
praṇādake
|
प्रणादकयोः
praṇādakayoḥ
|
प्रणादकेषु
praṇādakeṣu
|