Sanskrit tools

Sanskrit declension


Declension of प्रणादक praṇādaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणादकम् praṇādakam
प्रणादके praṇādake
प्रणादकानि praṇādakāni
Vocative प्रणादक praṇādaka
प्रणादके praṇādake
प्रणादकानि praṇādakāni
Accusative प्रणादकम् praṇādakam
प्रणादके praṇādake
प्रणादकानि praṇādakāni
Instrumental प्रणादकेन praṇādakena
प्रणादकाभ्याम् praṇādakābhyām
प्रणादकैः praṇādakaiḥ
Dative प्रणादकाय praṇādakāya
प्रणादकाभ्याम् praṇādakābhyām
प्रणादकेभ्यः praṇādakebhyaḥ
Ablative प्रणादकात् praṇādakāt
प्रणादकाभ्याम् praṇādakābhyām
प्रणादकेभ्यः praṇādakebhyaḥ
Genitive प्रणादकस्य praṇādakasya
प्रणादकयोः praṇādakayoḥ
प्रणादकानाम् praṇādakānām
Locative प्रणादके praṇādake
प्रणादकयोः praṇādakayoḥ
प्रणादकेषु praṇādakeṣu