Sanskrit tools

Sanskrit declension


Declension of प्रणता praṇatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणता praṇatā
प्रणते praṇate
प्रणताः praṇatāḥ
Vocative प्रणते praṇate
प्रणते praṇate
प्रणताः praṇatāḥ
Accusative प्रणताम् praṇatām
प्रणते praṇate
प्रणताः praṇatāḥ
Instrumental प्रणतया praṇatayā
प्रणताभ्याम् praṇatābhyām
प्रणताभिः praṇatābhiḥ
Dative प्रणतायै praṇatāyai
प्रणताभ्याम् praṇatābhyām
प्रणताभ्यः praṇatābhyaḥ
Ablative प्रणतायाः praṇatāyāḥ
प्रणताभ्याम् praṇatābhyām
प्रणताभ्यः praṇatābhyaḥ
Genitive प्रणतायाः praṇatāyāḥ
प्रणतयोः praṇatayoḥ
प्रणतानाम् praṇatānām
Locative प्रणतायाम् praṇatāyām
प्रणतयोः praṇatayoḥ
प्रणतासु praṇatāsu