Singular | Dual | Plural | |
Nominative |
प्रणता
praṇatā |
प्रणते
praṇate |
प्रणताः
praṇatāḥ |
Vocative |
प्रणते
praṇate |
प्रणते
praṇate |
प्रणताः
praṇatāḥ |
Accusative |
प्रणताम्
praṇatām |
प्रणते
praṇate |
प्रणताः
praṇatāḥ |
Instrumental |
प्रणतया
praṇatayā |
प्रणताभ्याम्
praṇatābhyām |
प्रणताभिः
praṇatābhiḥ |
Dative |
प्रणतायै
praṇatāyai |
प्रणताभ्याम्
praṇatābhyām |
प्रणताभ्यः
praṇatābhyaḥ |
Ablative |
प्रणतायाः
praṇatāyāḥ |
प्रणताभ्याम्
praṇatābhyām |
प्रणताभ्यः
praṇatābhyaḥ |
Genitive |
प्रणतायाः
praṇatāyāḥ |
प्रणतयोः
praṇatayoḥ |
प्रणतानाम्
praṇatānām |
Locative |
प्रणतायाम्
praṇatāyām |
प्रणतयोः
praṇatayoḥ |
प्रणतासु
praṇatāsu |