Singular | Dual | Plural | |
Nominative |
प्रणतम्
praṇatam |
प्रणते
praṇate |
प्रणतानि
praṇatāni |
Vocative |
प्रणत
praṇata |
प्रणते
praṇate |
प्रणतानि
praṇatāni |
Accusative |
प्रणतम्
praṇatam |
प्रणते
praṇate |
प्रणतानि
praṇatāni |
Instrumental |
प्रणतेन
praṇatena |
प्रणताभ्याम्
praṇatābhyām |
प्रणतैः
praṇataiḥ |
Dative |
प्रणताय
praṇatāya |
प्रणताभ्याम्
praṇatābhyām |
प्रणतेभ्यः
praṇatebhyaḥ |
Ablative |
प्रणतात्
praṇatāt |
प्रणताभ्याम्
praṇatābhyām |
प्रणतेभ्यः
praṇatebhyaḥ |
Genitive |
प्रणतस्य
praṇatasya |
प्रणतयोः
praṇatayoḥ |
प्रणतानाम्
praṇatānām |
Locative |
प्रणते
praṇate |
प्रणतयोः
praṇatayoḥ |
प्रणतेषु
praṇateṣu |