Sanskrit tools

Sanskrit declension


Declension of प्रणत praṇata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणतम् praṇatam
प्रणते praṇate
प्रणतानि praṇatāni
Vocative प्रणत praṇata
प्रणते praṇate
प्रणतानि praṇatāni
Accusative प्रणतम् praṇatam
प्रणते praṇate
प्रणतानि praṇatāni
Instrumental प्रणतेन praṇatena
प्रणताभ्याम् praṇatābhyām
प्रणतैः praṇataiḥ
Dative प्रणताय praṇatāya
प्रणताभ्याम् praṇatābhyām
प्रणतेभ्यः praṇatebhyaḥ
Ablative प्रणतात् praṇatāt
प्रणताभ्याम् praṇatābhyām
प्रणतेभ्यः praṇatebhyaḥ
Genitive प्रणतस्य praṇatasya
प्रणतयोः praṇatayoḥ
प्रणतानाम् praṇatānām
Locative प्रणते praṇate
प्रणतयोः praṇatayoḥ
प्रणतेषु praṇateṣu