| Singular | Dual | Plural |
Nominative |
प्रणतकायम्
praṇatakāyam
|
प्रणतकाये
praṇatakāye
|
प्रणतकायानि
praṇatakāyāni
|
Vocative |
प्रणतकाय
praṇatakāya
|
प्रणतकाये
praṇatakāye
|
प्रणतकायानि
praṇatakāyāni
|
Accusative |
प्रणतकायम्
praṇatakāyam
|
प्रणतकाये
praṇatakāye
|
प्रणतकायानि
praṇatakāyāni
|
Instrumental |
प्रणतकायेन
praṇatakāyena
|
प्रणतकायाभ्याम्
praṇatakāyābhyām
|
प्रणतकायैः
praṇatakāyaiḥ
|
Dative |
प्रणतकायाय
praṇatakāyāya
|
प्रणतकायाभ्याम्
praṇatakāyābhyām
|
प्रणतकायेभ्यः
praṇatakāyebhyaḥ
|
Ablative |
प्रणतकायात्
praṇatakāyāt
|
प्रणतकायाभ्याम्
praṇatakāyābhyām
|
प्रणतकायेभ्यः
praṇatakāyebhyaḥ
|
Genitive |
प्रणतकायस्य
praṇatakāyasya
|
प्रणतकाययोः
praṇatakāyayoḥ
|
प्रणतकायानाम्
praṇatakāyānām
|
Locative |
प्रणतकाये
praṇatakāye
|
प्रणतकाययोः
praṇatakāyayoḥ
|
प्रणतकायेषु
praṇatakāyeṣu
|