| Singular | Dual | Plural |
Nominative |
प्रणतबहुफला
praṇatabahuphalā
|
प्रणतबहुफले
praṇatabahuphale
|
प्रणतबहुफलाः
praṇatabahuphalāḥ
|
Vocative |
प्रणतबहुफले
praṇatabahuphale
|
प्रणतबहुफले
praṇatabahuphale
|
प्रणतबहुफलाः
praṇatabahuphalāḥ
|
Accusative |
प्रणतबहुफलाम्
praṇatabahuphalām
|
प्रणतबहुफले
praṇatabahuphale
|
प्रणतबहुफलाः
praṇatabahuphalāḥ
|
Instrumental |
प्रणतबहुफलया
praṇatabahuphalayā
|
प्रणतबहुफलाभ्याम्
praṇatabahuphalābhyām
|
प्रणतबहुफलाभिः
praṇatabahuphalābhiḥ
|
Dative |
प्रणतबहुफलायै
praṇatabahuphalāyai
|
प्रणतबहुफलाभ्याम्
praṇatabahuphalābhyām
|
प्रणतबहुफलाभ्यः
praṇatabahuphalābhyaḥ
|
Ablative |
प्रणतबहुफलायाः
praṇatabahuphalāyāḥ
|
प्रणतबहुफलाभ्याम्
praṇatabahuphalābhyām
|
प्रणतबहुफलाभ्यः
praṇatabahuphalābhyaḥ
|
Genitive |
प्रणतबहुफलायाः
praṇatabahuphalāyāḥ
|
प्रणतबहुफलयोः
praṇatabahuphalayoḥ
|
प्रणतबहुफलानाम्
praṇatabahuphalānām
|
Locative |
प्रणतबहुफलायाम्
praṇatabahuphalāyām
|
प्रणतबहुफलयोः
praṇatabahuphalayoḥ
|
प्रणतबहुफलासु
praṇatabahuphalāsu
|