Sanskrit tools

Sanskrit declension


Declension of प्रणतबहुफला praṇatabahuphalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणतबहुफला praṇatabahuphalā
प्रणतबहुफले praṇatabahuphale
प्रणतबहुफलाः praṇatabahuphalāḥ
Vocative प्रणतबहुफले praṇatabahuphale
प्रणतबहुफले praṇatabahuphale
प्रणतबहुफलाः praṇatabahuphalāḥ
Accusative प्रणतबहुफलाम् praṇatabahuphalām
प्रणतबहुफले praṇatabahuphale
प्रणतबहुफलाः praṇatabahuphalāḥ
Instrumental प्रणतबहुफलया praṇatabahuphalayā
प्रणतबहुफलाभ्याम् praṇatabahuphalābhyām
प्रणतबहुफलाभिः praṇatabahuphalābhiḥ
Dative प्रणतबहुफलायै praṇatabahuphalāyai
प्रणतबहुफलाभ्याम् praṇatabahuphalābhyām
प्रणतबहुफलाभ्यः praṇatabahuphalābhyaḥ
Ablative प्रणतबहुफलायाः praṇatabahuphalāyāḥ
प्रणतबहुफलाभ्याम् praṇatabahuphalābhyām
प्रणतबहुफलाभ्यः praṇatabahuphalābhyaḥ
Genitive प्रणतबहुफलायाः praṇatabahuphalāyāḥ
प्रणतबहुफलयोः praṇatabahuphalayoḥ
प्रणतबहुफलानाम् praṇatabahuphalānām
Locative प्रणतबहुफलायाम् praṇatabahuphalāyām
प्रणतबहुफलयोः praṇatabahuphalayoḥ
प्रणतबहुफलासु praṇatabahuphalāsu