| Singular | Dual | Plural |
Nominative |
प्रणतवत्
praṇatavat
|
प्रणतवती
praṇatavatī
|
प्रणतवन्ति
praṇatavanti
|
Vocative |
प्रणतवत्
praṇatavat
|
प्रणतवती
praṇatavatī
|
प्रणतवन्ति
praṇatavanti
|
Accusative |
प्रणतवत्
praṇatavat
|
प्रणतवती
praṇatavatī
|
प्रणतवन्ति
praṇatavanti
|
Instrumental |
प्रणतवता
praṇatavatā
|
प्रणतवद्भ्याम्
praṇatavadbhyām
|
प्रणतवद्भिः
praṇatavadbhiḥ
|
Dative |
प्रणतवते
praṇatavate
|
प्रणतवद्भ्याम्
praṇatavadbhyām
|
प्रणतवद्भ्यः
praṇatavadbhyaḥ
|
Ablative |
प्रणतवतः
praṇatavataḥ
|
प्रणतवद्भ्याम्
praṇatavadbhyām
|
प्रणतवद्भ्यः
praṇatavadbhyaḥ
|
Genitive |
प्रणतवतः
praṇatavataḥ
|
प्रणतवतोः
praṇatavatoḥ
|
प्रणतवताम्
praṇatavatām
|
Locative |
प्रणतवति
praṇatavati
|
प्रणतवतोः
praṇatavatoḥ
|
प्रणतवत्सु
praṇatavatsu
|