Singular | Dual | Plural | |
Nominative |
प्रणतशिराः
praṇataśirāḥ |
प्रणतशिरसौ
praṇataśirasau |
प्रणतशिरसः
praṇataśirasaḥ |
Vocative |
प्रणतशिरः
praṇataśiraḥ |
प्रणतशिरसौ
praṇataśirasau |
प्रणतशिरसः
praṇataśirasaḥ |
Accusative |
प्रणतशिरसम्
praṇataśirasam |
प्रणतशिरसौ
praṇataśirasau |
प्रणतशिरसः
praṇataśirasaḥ |
Instrumental |
प्रणतशिरसा
praṇataśirasā |
प्रणतशिरोभ्याम्
praṇataśirobhyām |
प्रणतशिरोभिः
praṇataśirobhiḥ |
Dative |
प्रणतशिरसे
praṇataśirase |
प्रणतशिरोभ्याम्
praṇataśirobhyām |
प्रणतशिरोभ्यः
praṇataśirobhyaḥ |
Ablative |
प्रणतशिरसः
praṇataśirasaḥ |
प्रणतशिरोभ्याम्
praṇataśirobhyām |
प्रणतशिरोभ्यः
praṇataśirobhyaḥ |
Genitive |
प्रणतशिरसः
praṇataśirasaḥ |
प्रणतशिरसोः
praṇataśirasoḥ |
प्रणतशिरसाम्
praṇataśirasām |
Locative |
प्रणतशिरसि
praṇataśirasi |
प्रणतशिरसोः
praṇataśirasoḥ |
प्रणतशिरःसु
praṇataśiraḥsu प्रणतशिरस्सु praṇataśirassu |