Sanskrit tools

Sanskrit declension


Declension of प्रणतशिरस् praṇataśiras, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative प्रणतशिरः praṇataśiraḥ
प्रणतशिरसी praṇataśirasī
प्रणतशिरांसि praṇataśirāṁsi
Vocative प्रणतशिरः praṇataśiraḥ
प्रणतशिरसी praṇataśirasī
प्रणतशिरांसि praṇataśirāṁsi
Accusative प्रणतशिरः praṇataśiraḥ
प्रणतशिरसी praṇataśirasī
प्रणतशिरांसि praṇataśirāṁsi
Instrumental प्रणतशिरसा praṇataśirasā
प्रणतशिरोभ्याम् praṇataśirobhyām
प्रणतशिरोभिः praṇataśirobhiḥ
Dative प्रणतशिरसे praṇataśirase
प्रणतशिरोभ्याम् praṇataśirobhyām
प्रणतशिरोभ्यः praṇataśirobhyaḥ
Ablative प्रणतशिरसः praṇataśirasaḥ
प्रणतशिरोभ्याम् praṇataśirobhyām
प्रणतशिरोभ्यः praṇataśirobhyaḥ
Genitive प्रणतशिरसः praṇataśirasaḥ
प्रणतशिरसोः praṇataśirasoḥ
प्रणतशिरसाम् praṇataśirasām
Locative प्रणतशिरसि praṇataśirasi
प्रणतशिरसोः praṇataśirasoḥ
प्रणतशिरःसु praṇataśiraḥsu
प्रणतशिरस्सु praṇataśirassu