| Singular | Dual | Plural |
Nominative |
प्रणतात्मवत्
praṇatātmavat
|
प्रणतात्मवती
praṇatātmavatī
|
प्रणतात्मवन्ति
praṇatātmavanti
|
Vocative |
प्रणतात्मवत्
praṇatātmavat
|
प्रणतात्मवती
praṇatātmavatī
|
प्रणतात्मवन्ति
praṇatātmavanti
|
Accusative |
प्रणतात्मवत्
praṇatātmavat
|
प्रणतात्मवती
praṇatātmavatī
|
प्रणतात्मवन्ति
praṇatātmavanti
|
Instrumental |
प्रणतात्मवता
praṇatātmavatā
|
प्रणतात्मवद्भ्याम्
praṇatātmavadbhyām
|
प्रणतात्मवद्भिः
praṇatātmavadbhiḥ
|
Dative |
प्रणतात्मवते
praṇatātmavate
|
प्रणतात्मवद्भ्याम्
praṇatātmavadbhyām
|
प्रणतात्मवद्भ्यः
praṇatātmavadbhyaḥ
|
Ablative |
प्रणतात्मवतः
praṇatātmavataḥ
|
प्रणतात्मवद्भ्याम्
praṇatātmavadbhyām
|
प्रणतात्मवद्भ्यः
praṇatātmavadbhyaḥ
|
Genitive |
प्रणतात्मवतः
praṇatātmavataḥ
|
प्रणतात्मवतोः
praṇatātmavatoḥ
|
प्रणतात्मवताम्
praṇatātmavatām
|
Locative |
प्रणतात्मवति
praṇatātmavati
|
प्रणतात्मवतोः
praṇatātmavatoḥ
|
प्रणतात्मवत्सु
praṇatātmavatsu
|