| Singular | Dual | Plural |
Nominative |
प्रणमितः
praṇamitaḥ
|
प्रणमितौ
praṇamitau
|
प्रणमिताः
praṇamitāḥ
|
Vocative |
प्रणमित
praṇamita
|
प्रणमितौ
praṇamitau
|
प्रणमिताः
praṇamitāḥ
|
Accusative |
प्रणमितम्
praṇamitam
|
प्रणमितौ
praṇamitau
|
प्रणमितान्
praṇamitān
|
Instrumental |
प्रणमितेन
praṇamitena
|
प्रणमिताभ्याम्
praṇamitābhyām
|
प्रणमितैः
praṇamitaiḥ
|
Dative |
प्रणमिताय
praṇamitāya
|
प्रणमिताभ्याम्
praṇamitābhyām
|
प्रणमितेभ्यः
praṇamitebhyaḥ
|
Ablative |
प्रणमितात्
praṇamitāt
|
प्रणमिताभ्याम्
praṇamitābhyām
|
प्रणमितेभ्यः
praṇamitebhyaḥ
|
Genitive |
प्रणमितस्य
praṇamitasya
|
प्रणमितयोः
praṇamitayoḥ
|
प्रणमितानाम्
praṇamitānām
|
Locative |
प्रणमिते
praṇamite
|
प्रणमितयोः
praṇamitayoḥ
|
प्रणमितेषु
praṇamiteṣu
|