| Singular | Dual | Plural |
Nominative |
प्रणमिता
praṇamitā
|
प्रणमिते
praṇamite
|
प्रणमिताः
praṇamitāḥ
|
Vocative |
प्रणमिते
praṇamite
|
प्रणमिते
praṇamite
|
प्रणमिताः
praṇamitāḥ
|
Accusative |
प्रणमिताम्
praṇamitām
|
प्रणमिते
praṇamite
|
प्रणमिताः
praṇamitāḥ
|
Instrumental |
प्रणमितया
praṇamitayā
|
प्रणमिताभ्याम्
praṇamitābhyām
|
प्रणमिताभिः
praṇamitābhiḥ
|
Dative |
प्रणमितायै
praṇamitāyai
|
प्रणमिताभ्याम्
praṇamitābhyām
|
प्रणमिताभ्यः
praṇamitābhyaḥ
|
Ablative |
प्रणमितायाः
praṇamitāyāḥ
|
प्रणमिताभ्याम्
praṇamitābhyām
|
प्रणमिताभ्यः
praṇamitābhyaḥ
|
Genitive |
प्रणमितायाः
praṇamitāyāḥ
|
प्रणमितयोः
praṇamitayoḥ
|
प्रणमितानाम्
praṇamitānām
|
Locative |
प्रणमितायाम्
praṇamitāyām
|
प्रणमितयोः
praṇamitayoḥ
|
प्रणमितासु
praṇamitāsu
|