Sanskrit tools

Sanskrit declension


Declension of प्रणमिता praṇamitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणमिता praṇamitā
प्रणमिते praṇamite
प्रणमिताः praṇamitāḥ
Vocative प्रणमिते praṇamite
प्रणमिते praṇamite
प्रणमिताः praṇamitāḥ
Accusative प्रणमिताम् praṇamitām
प्रणमिते praṇamite
प्रणमिताः praṇamitāḥ
Instrumental प्रणमितया praṇamitayā
प्रणमिताभ्याम् praṇamitābhyām
प्रणमिताभिः praṇamitābhiḥ
Dative प्रणमितायै praṇamitāyai
प्रणमिताभ्याम् praṇamitābhyām
प्रणमिताभ्यः praṇamitābhyaḥ
Ablative प्रणमितायाः praṇamitāyāḥ
प्रणमिताभ्याम् praṇamitābhyām
प्रणमिताभ्यः praṇamitābhyaḥ
Genitive प्रणमितायाः praṇamitāyāḥ
प्रणमितयोः praṇamitayoḥ
प्रणमितानाम् praṇamitānām
Locative प्रणमितायाम् praṇamitāyām
प्रणमितयोः praṇamitayoḥ
प्रणमितासु praṇamitāsu