Sanskrit tools

Sanskrit declension


Declension of प्रणमित praṇamita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणमितम् praṇamitam
प्रणमिते praṇamite
प्रणमितानि praṇamitāni
Vocative प्रणमित praṇamita
प्रणमिते praṇamite
प्रणमितानि praṇamitāni
Accusative प्रणमितम् praṇamitam
प्रणमिते praṇamite
प्रणमितानि praṇamitāni
Instrumental प्रणमितेन praṇamitena
प्रणमिताभ्याम् praṇamitābhyām
प्रणमितैः praṇamitaiḥ
Dative प्रणमिताय praṇamitāya
प्रणमिताभ्याम् praṇamitābhyām
प्रणमितेभ्यः praṇamitebhyaḥ
Ablative प्रणमितात् praṇamitāt
प्रणमिताभ्याम् praṇamitābhyām
प्रणमितेभ्यः praṇamitebhyaḥ
Genitive प्रणमितस्य praṇamitasya
प्रणमितयोः praṇamitayoḥ
प्रणमितानाम् praṇamitānām
Locative प्रणमिते praṇamite
प्रणमितयोः praṇamitayoḥ
प्रणमितेषु praṇamiteṣu